संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
विषयसूची

विषयसूची

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


जनमेजय वैशम्पायनसंवाद:
मन्वन्तरपर्यावर्णनम्‍
सतीसरोवर्णनम्‍
मारीचकश्यपवंशवर्णनम्‍
कडूविनतादास्यवर्णनेऽमृताहरणम्‍
गरुडावरप्राप्तिवर्णनम्‍
वासुकिकृतं भगवत्स्तोत्रम्‍
वासुकिवरप्राप्तिवर्णनम्‍
राज्याभिषेकवर्णनम्‍
जलोद्भवाख्यासुरोत्पत्ति-तत्कृतोपप्लववर्णनम्‍
कश्यपनील्समागम-वर्णनम्‍
जलोद्भवपापवर्णनम्‍
नौबन्धनयात्रा
अनन्तानुशासनम्‍
संग्रहपुत्रजलोद्भवाख्य दैत्यवध:
शैलवरप्रदानम्‍
नौबन्धतीर्थगताश्रमवर्णनम्‍
चक्रप्राप्तिवर्णनम्‍
हरिहरदेवप्रतिमाप्रतिष्ठा वर्णनम्‍
कश्मीरवासप्रार्थना
नागवचनम्‍
कश्यपशापवर्णनम्‍
कश्यपनीलसंवाद:
विष्णुवरदान नागपूजाविधानवर्णनम्‍
कश्मीरनिरुक्ति:
उमाकश्मीरैक्यं - लक्ष्मीरुप विशोकवर्णनम्‍
वासुकिनीलनिवासवर्णनम्‍
मनुष्यसमागमवर्णनं षणमास तन्निवासवर्णनं च
देशनिवासोमालत्त्म्यदितिशचोदितीनां वितस्ताविशोका
गंगाहर्षपथायमुनावर्णनपूर्वं
कश्मीरप्राप्तिवर्णनम्‍
शम्भुगौरीप्रसादनम्‍
सत्यवितस्तारुपविर्भावर्णनम्‍
विशोकादत्तशापवर्णनम्‍
गंगायमुनयोरन्योन्योपालम्भवर्णनम्‍
वितस्ताकोपवर्णनम्‍
वितस्ताजन्म वर्णनम्‍
चन्द्रदेवब्राह्मण नीलसमागम वर्णनम्‍
नीलप्रत्यभिज्ञावर्णनम्‍
नीलस्तोत्रम्‍
चन्द्रदेवब्राह्मणनीलसमागमवर्णनम्‍
जननिवास वर्णनम्‍
अश्वयुजि मह: वर्णनम्‍
कार्तिकामायां दीपमालावर्णनम्‍
नवसंवत्सर महोत्सवकथनम्‍
मार्गशीर्षसप्तमीवर्णनम्‍
सप्तमीवर्णनम्‍
पौर्णमासीवर्णनम्‍
नवहिमपातकार्यवर्णनम्‍
नवमद्यणनम्‍
भ्रष्टकात्रयमनष्टकात्रयं च
पुष्यस्नानवर्णनम्‍
उत्तरायणवर्णनम्‍
नीलव्दादशीवर्णनम्‍
पौषकृष्णचतुर्दश्यां तारारात्रि
पौषासिते श्रवणपंचदशी वर्णनम्‍
शुकचतुर्थीषु विशेषत चतुर्थी त्रितयवर्णनम्‍
माघीवर्णनम्‍
महीमानवर्णनम्‍
फाल्गुणश्रवणव्दादशी वर्णनम
शिवरात्रिवर्णनम्‍
महीमानवर्णनम्‍
फाल्गुणपौर्णमासीवर्णनम्‍
कश्मीराख्यराज्ञीस्नपन वर्णनम्‍
कृष्यारम्भ:
चैत्रकृष्णैकादश्या छन्दो देवपूजावणर्नम्‍
चैत्रकृष्णे पिशाच चतुर्दशीवर्णनम्‍
चैत्रामावर्णनम्‍
चैत्रशुकप्रतिपदि ब्रह्मपूज वर्णनम्‍
श्रीपंचमीवर्णनम्‍
बालरत्ताकारिचैत्रशुक्र षष्ठीवर्णनम्‍
चैत्रशुकभद्रकालीनवमी वर्णनम्‍
एकादश्यां वास्तुपूजावर्णनम्‍
चैत्रशुकव्दादश्या वासुदे वाचनवर्णनम्‍
चैत्रशुकत्रयोदशीमदन त्रयोदशीवर्णनम्‍
पिशाचप्रयावर्णनम्‍
चैत्र्यामिरामंजरीपूजा वर्णनम्‍
यतृतीयावर्णनम्‍
वैशाखशुक्रपुष्ययोगे बुध्द
जन्ममहोत्सववर्णनम्‍
वैशाखपौर्णमासीवर्णनम्‍
ज्यैष्ठीवर्णनम्‍
यवाग्रायणवर्णनम्‍
विनायकाष्टमीवर्णनम्‍
सातियोगवर्णनम्‍
प्रस्वापवर्णनम्‍
वैश्वदेव पूजा
दत्तिणायनकृत्यवर्णनम्‍
श्रावणमासं रोहिणीसयोग वर्णनम्‍
श्रावणीवर्णनम्‍
कृष्णजन्माहवर्णनम्‍
मघामावसीवर्णनम्‍
भाद्रशुक्रकृत्यवर्णनम्‍
श्राध्दपत्तवर्णनम्‍
नवान्नधिधानवर्णनम्‍
वरुणपंचमीवर्णनम्‍
प्रशोकाष्टमीवर्णनम्‍
गोधूमनवमीवर्णनम्‍
भाद्रव्दादशीवर्णनम्‍
महाव्दादशीवर्णनम्‍
श्राध्दपतचतुर्थीवर्णनम्‍
अश्विनकृष्णनवमीवर्णनम्‍
अश्विनकृष्णनीराजननवमी वर्णनम्‍
चतुर्थीत्रितयवर्णनम्‍
अश्वदितावर्णनम्‍
हस्तिदीतावर्णनम्‍
भद्रकालीपूजावर्णनम्‍
गृहदेवीपूजावर्णनम्‍
श्यामादिपूजावर्णनम्‍
राजकर्मविधिवर्णनम्‍
राज्ञ: संवत्सराभिषेकवर्णनम्‍
राजधर्मवर्णनम्‍
देवयात्रातिथिपूजावर्णनम्‍
देवयात्रोत्सवर्णनम्‍
गोनन्दानुशासनम्‍
आचारमाहात्म्यवर्णनम्‍
काश्मीरमुख्यनागवर्णनम्‍
दिग्पालनागवर्णनम्‍, षडंगुलनिवास वर्णन च
महापद्मप्रार्थनावर्णनम्‍
महापद्मप्रबोधनावर्णनम्‍
महापद्मकृततविप्वगश्वछलना वर्णनम्‍
महापद्मप्रवेशवर्णनम्‍
देवायतनकीर्तनम्‍
नन्दिगणशापवर्णनम्‍
शक्रसंशयवर्णनम्‍
भरतगिरि-मुणडपृष्ट-कृपाणी.
तीर्थब्रह्मसरो-हंसव्दार-वाष्प
बिन्दु-कालोदक- वसिष्ठाश्रम
ज्येष्ठेश्वर-सोदरोत्तरमानस
भूतेश्वरवर्णनम्‍
कपटेश्वरमाहात्म्यवर्णनम्‍
आश्रमस्वामिमाहात्म्य वर्णनम्‍
तीर्थमहिमा वर्णनम्‍
मुख्यतीर्थ वर्णनम्‍ , वितस्ता
माहात्म्य वर्णनं च

N/A

References : N/A
Last Updated : January 07, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP