संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
अशोकिकाष्टमी

अशोकिकाष्टमी

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
तामेष षष्ठीं सम्प्राप्य स्रापनीया: कुमारिका : ॥९०२॥
अलडंकृतास्तु कर्तव्या: प्रापितामेव सप्तमीम्‍ ।
आत्मपूजा जनै: कार्या स्त्रीणां बालजनस्य च ॥९०३॥
ततस्तामष्टमीं प्राप्य क्रीडितव्यं यथासुखम्‍ ।
सिन्धूरकर्दमाक्राडै र्नृत्तगीतपुरस्सरै: ॥९०४॥
स्रात्वा संपूजनीया तु देवी नाम्रात्वाशोकिका ।
शय्यासनं निवेद्यं च सोत्तरच्छादनं शुभम्‍ ॥९०५॥
पुष्पार्घधूपनं सर्व भोक्रव्यं गुडसंयुतम्‍ ।
उमाया: पूजनं कार्य तस्यां सौभाग्यमीप्सुना ॥९०६॥
धूपार्घ दीपमाल्यैश्च भुज्जीतान्नं गुडान्वितम्‍ ।
कुसम्बलवणाद्यैश्च कुसुमाज्जनकंकणै: ॥९०७॥
आराममथ गत्वा तु तोयवृक्षोपशोभितम्‍ ।
इति श्री नीलमते अशोकिकाष्टमी ॥

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP