संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
नौबन्धनयात्रा

नौबन्धनयात्रा

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


बृहदश्व उवाच ।
एवमुक्ते च नीलेन प्रसृतप्रणयोद्यतम्‍ ॥१८४॥
कश्यपो विस्मितो भूत्वा जगाद तनयं नुतम्‍ ।
श्राश्वर्य श्रावितोस्मीह पुत्र तस्य दुरात्मन: ॥१८५॥
कर्तव्योऽत्र प्रतीकारो मया तीर्थसमाप्तित: ।
तीर्थयात्रां समाप्यैव शीघ्रमेतत्करो मि ते ॥१८६॥
वचन येन भद्रेण वसेयुश्च प्रजा द्रुतम्‍ ।
इत्युक्त्वैव श्रुतं नीलं स्रात्वा तीर्थेषु कृत्स्रत: ॥१८७॥
श्राजगाम सतीदेशं विमलं तत्सरोवरम्‍ ।
तत्र स्रात्वा च जप्त्वा च ध्यात्वा ध्येयं सनातनम्‍ ॥१८८॥
प्रहष्टहृदयो भूत्वा ब्रह्मलोकं सुखं ययौ ।
पद्भयां च क्रमणं त्यक्त्वा स्वशक्त्यैव नरोत्तम: ॥१८९॥
नीलेन सहित: प्रायात्रागराजेन धीमता ।
तौ गत्वा ब्रह्मसदण ब्रह्माणं कमलासनम्‍ ॥१९०॥
ब्रह्मघोषकृतोत्साहौ ववन्दतुररिन्दम  ।
देवं कमलयोनि तं संगत्यासनमास्थितौ ॥१९१॥
वासुदेवं तथेशानमनन्तं च जगत्पतिम्‍ ।
तदा तत्रागतान्दृष्टा परमां प्रीतिमाश्चितौ ॥१९२॥
कृत्वा सभाजनं तेषां प्रीत्या दृष्टौ च तौ पुन: ।
सम्यग्‍ समुपविष्टौ च तीर्थयात्राप्रसंगत: ॥१९३॥
तैश्चापि पूजितौ तत्र जलोद्भयविचेष्टतम्‍ ।
कथयामासतुरुभौ ततो देव: पितामह: ॥१९४॥
उवाचैनौ तथा नागं ऋषिम चामितविक्रमम‍ ।
नौबन्धनं प्रयास्यामो वयं द्राक्तस्य निग्रहे ॥१९५॥
एष तं केशव: साक्षाध्दातयिष्यत्यंसंशयम्‍ ।
एतच्छुत्वा हरि: प्रायात्तार्क्ष्येण परवीरहा ॥१९६॥
तमन्वयाद्‍ वृषारुढ: हरो देव्या सहानघ ।
आरुह्य हंसयानं च ब्रह्मा लोकनमस्कृत: ॥१९७॥
ययौ हर्षेण महता पुत्रहार्दवशीकृत: ।
दृष्टा च कश्यप: प्रतीस्तत्र तेषां विचेष्टितम्‍ ॥१९८॥
सहित: प्रायान्मेघमारुह्य यत्नत: ।
तत: कोलाहले जाते श्रुत्वैवैतत्पुरन्दर: ॥१९९॥
समाहूय सुरान्‍ सर्वान्‍ कृतोत्साह उवाच ह ।
भो भो सुरा: समागत्य सर्वे यूयं पुरस्कृता: ॥२००॥
आगच्छध्व गमिष्यामो यत्रैते सेश्वरा गता: ।
इति देवगणै: सार्ध यात्यस्मिन्केशवान्तिकम्‍ ॥२०१॥
यमोऽग्रिर्वरुणो वायु: कुवेरो नैऋतस्तथा ।
आदित्या वसबो रुद्रा विश्वेदेवा मरुद्रणा: ॥२०२॥
अश्विनौ भृगव: साध्यास्तथैवांगिरस: सुत: ।
ऋषयश्च महाभागा गन्धर्वाप्सरसा गणा: ॥२०३॥
देवपल्यस्तथा सर्वा देवानां याश्च मातर: ।
विद्याधरगंणा यज्ञा: सागरा: सरितस्तथा ॥२०४॥
मकरेण ययौ गंगा कूर्मेण यमुनापगा ।
वृषारुढा शतद्रुश्च महिषेण सरस्वती ॥२०५॥
अश्वारुढा विपाशा च गजारुढा त्विरावती ।
सिंहेन चन्द्रभागा च सिन्धुर्व्याघ्रेन पार्थिव ॥२०६॥
देवका गवयारुढा मृगेण सरयू नदी ।
मन्दाकिनी मनुष्येण पयोष्णी चाप्यजेन च ॥२०७॥
नर्मदा च मयूरेण सारंगेण च गोमती ।
गोदावरी च मेषेण तथा हंसेन कम्पना ॥२०८॥
वकेन गण्डकी राजन्‍ कौवेरी उष्ट्रगा तथा ।
नक्रेणेज्ञुमती पुणया तथा सीता बलाकया ॥२०९॥
चमरेण च लौहित्या वंज्ञु-क्रोडेन सत्वरा ।
ह्रादिनी जीवजीवेन ह्णादिनी कुककुटॆन तु ॥२१०॥
पावन्यपि तुरडेण शोण: सर्पगतस्तथा ।
मेघेन कृष्णवरण च भूवेणा शशकेन च ॥२११॥
एताश्चान्याश्च या नद्य: प्रययुर्वाहनै: सुखै: ।
श्रनुजग्मुर्जगन्नाथं सर्वा: हरिदिदृक्षया ॥२१२॥
इति नीलमते नौबन्धनयात्रा ॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP