संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
शम्भुगौरीप्रसादनम्

शम्भुगौरीप्रसादनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


गोनन्द उवाच ।
कथं सती शची गंगा अदितिर्यमुना दिति : ।
सरित्त्वमिह संप्राप्ता या च देवी करीपिणी ॥३१५॥
बृहदश्व उवाच ।
कदाचित्कश्यपं द्रष्टुं ययुर्देव्य: प्रकीर्तिता: ।
तपस्यन्तं महाभागं प्रजापतिसुतं वरम्‍ ॥३१६॥
विधाय दर्शनं तस्य प्रीतचिता: समागता: ।
तास्तमूचुर्महात्मानं प्रसादं कुरु न : प्रभो ॥३१७॥
तास्तत्र चोदयामास कश्यपो भगवानृषि: ।
कश्मीरा नाम सुभगो देशो यो निर्मितो मया ॥३१८॥
तं देशमम्बुदानेन भावयिध्वं शुचिस्मिता: ।
अदितिश्च दितिश्चैव शची गंगा च निम्नगा ॥३१९॥
इति प्रचोदितास्तेन कश्यपेन महात्मना ।
प्रणम्य शिरसा चैनमूचु: प्राअलयो मुनिम्‍ ॥३२०॥
भगवन्तत्प्रसादेन दर्शनेनामुना तव ।
पूता: स्मो नु करिष्यामो वचनं तव सुव्रत ॥३२१॥
यत्तेऽभिलषितं चित्ते तथास्तु इति ता मुनिम्‍ ।
प्रणम्य निर्गता: हर्षान्ननाम च करीषिणी ॥३२२॥
इत्थं प्रसन्नचित्तोऽसौ देशंस पत्तये पुन: ।
आराधयामास तदा सत्यर्थ शंकरं विभुम्‍ ॥३२३॥
अथास्य तुष्टो भगवान्‍ उवाच वृषभध्वज: ।
किं ते कार्य समवत्सु प्रीतोऽस्मि तपसा तव ॥३२४॥
इति प्रसन्नचितं स विज्ञाय सकलेश्वरम्‍ ।
सत्यर्थ चोदयामास महेशानं जगत्पतिम्‍ ॥३२५॥
विदितं भगवन्सर्व यथा प्रयसितं मया ।
पावनायास्य देशस्य सतीमिच्छामि शंकर ॥३२६॥
यासौ स्वयं महेशानी भूत्वा चैव सरिव्दरा ।
इमं मद्रचित्तं देशं जीवनेनापि पावयेत्‍ ॥३२७॥
इति विज्ञापितो शम्भुरतीष मुदिताशय: ।
तदोवाच हरो भार्या कुरु कश्यपभाषितम्‍ ॥३२८॥
इत्युक्तासौ भगवता हरेण परमादरात्‍ ।
अवोचत्तं ऋषिं देवी सच देशस्तनुर्मम ॥३२९॥
यदा तदा पूत एव पुन: किं क्रियते मया ।
बृहदश्व उवाच
इत्युक्तेऽसौ तया देव्या कश्यपस्तपसां निधि : ॥३३०॥
प्रणम्य शिरसा भूयस्तामवोचत्पुर: स्थिताम्‍ ।
कश्यप उवाच ।
पिशाचै: सह संपर्कस्तत्र नित्यं यदा नृणाम्‍ ॥३३१॥
तदा तेषां मति: पापात्सततं नापसर्पति ।
अपूज्या: सर्वदेशेषु दुराचारा मलावृता: ॥३३२॥
न म्युर्मदीया: [च] यथा तथा धातुं त्वमर्हसि ।
महत्क्षेत्रमिदं चैव ब्रह्मविष्णुशिवाश्रितम्‍ ॥३३३॥
पापं तव्दिहितं क्षेत्रे यन्मे गुरुतरं मतम्‍ ।
तस्मान्माव्दिषये देवि कृपां कृत्वा ममोपरि ॥३३४॥
तथैव पापं यत्तेषा शमनीयं वरानने ।
इति नीलमते शम्भुगौरीप्रसादनम्‍ ॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP