संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
जलोद्भवपापवर्णनम्

जलोद्भवपापवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


बृहदश्व उवाच ।
इत्युक्त: स तेथत्युक्त्वा नीलन सहयायिना ॥१६७॥
जगाम तानि तीर्थानि जातेह: पूर्वमेव तु ।
उत्तीर्य यमुनां देवीं तथा देवीं सरस्वतीम्‍ ॥१६८॥
कुरुक्षेत्रं तथा दृष्टा सन्नीतिर्यत्र विश्रुता ।
तीर्थसन्नयनश्चैव सन्नीतिर्भुवि कथ्यते ॥१६९॥
पृथिव्यां यानि तीर्थानि चासमुद्रं सरांसि च ।
कृष्णपक्षावसाने वै यत्र यान्ति सदानघ ॥१७०॥
करोति श्राध्दं यस्तत्र राहुग्रस्ते दिवाकरे ।
अश्वेमधसहस्रस्य फलं प्राप्रोत्यनुत्तमम्‍ ॥१७१॥
सन्नीति तां तथा दृष्टा चक्रतीर्थ तथैव च ।
यदर्थ नारदाद्राता गाथा चरति भूतल ॥१७२॥
अहो लोकस्य निर्बन्ध आदित्यग्रहणं प्रति ।
चक्रतीर्थेन पर्यस्तं ग्रहाद्दशगुणं फलम्‍ ॥१७३॥
तद्‍दृष्टा चक्रतीर्थाख्यं तथा तीर्थ पृथूदकम्‍ ।
दृष्टा विष्णुपदं पुण्यं तथा चामरुकण्टकम्‍ ॥१७४॥
शतद्रुं च ततस्तीर्त्वा मुनिगंगां च निम्नगाम्‍ ।
अर्जुनाश्रममासाद्य देवसुन्दं तथैव च ॥१७५॥
उत्तीर्य च महाभागां विपाशां पापनाशिनीम्‍ ।
दृष्टवान्‍ सकलं देशं तदा शून्यं स कश्यप: ॥१७६॥
दृष्टा स मद्रविषयं शून्यं प्रोवाच पन्नगम्‍ ।
किमर्थ नील देशोऽयं मद्राणां शून्यतां गत: ॥१७७॥
रमणीय: सदैवेष दुर्भिज्ञापायवर्जित: ।
नित्यम धान्यधनोपेतस्तन्ममाचक्ष्व पृच्छत: ॥१७८॥
नील उवाच ।
भगवन्विदितं सर्व यथापूर्व मया शिशु: ।
पालित: संग्रहसुतो दैत्यो नाम्ना जलोद्भव: ॥१७९॥
सद्यो लब्ध्वा वरान्‍ पापो ब्रह्मणोऽव्यक्तयोनित: ।
न मां गणयति दुष्टो न चाहं तस्य निग्रहे ॥१८०॥
समर्थो वरदानेन त्रैलोक्याधिपते: प्रभो: ।
तेनासौ सकल: शून्यो मद्रदेशो विभो कृत: ॥१८१॥
खादता नरमांसानि  दुष्टेनाकृतबुध्दिना ।
दार्वाभिसारगांधारजालन्धरशका: खसा: ॥१८२॥
तंगणा माण्डवाश्चैव श्रनतर्गिरिबहिर्गिरि: ।
एते वै मुख्यतस्तेन देशा: शून्यीकृता: प्रभो ॥१८३॥
निग्रहे भगवन्‍ तस्य क्रुरु बुध्दिं जगध्दिताम्‍ ।
इति नीलमते जलोद्भवपापवर्णनम्‍ ॥१२॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP