संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
देवायतनकीर्तनम्

देवायतनकीर्तनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


गोनन्द उवाच ।
भगवन्‍ श्रोतुमिच्छामि पुण्यान्यायतनान्यहम्‍ ।
कश्मीरेषु च देशेषु दर्शनं संप्रकीर्तय ॥११६०॥
बृहदश्व उवाच ।
विनायकस्तु गांगेयो विश्रुतो वर्धनद्रुम: ।
त्वं दृष्टा सर्वकल्याणीं सिध्दिमाप्रोति मानव: ॥११६१॥
तथावधं काम्यवरं तस्य दक्षिणपश्चिमे ।
देशे तु क्रोशमात्रेण दृष्टा कार्याणि साधयेत्‍ ॥११६२॥
भूर्जस्वामी हिडिम्बेषु लोभार: श्रीविनायक: ।
उत्तंकेषु गुहास्वामी भीमेषु सौमुखस्तथा ॥११६३॥
भद्रेश्वरो महास्यश्च महाशनगवेषणौ ।
पौलस्त्यो गिरिवासी च जयेंश्वर महश्वरौ ॥११६४॥
एकैकमेव दृष्टा तु गणेशं सुसमाहित: ।
कार्यसिध्दिमवाप्रोति पुणयहलमुपाश्नुते ॥११६५॥
शच्या: समीपे पौलस्त्यं दृष्टा स्कन्दं नराधिप ।
पात्रकुंडे नर: स्रात्वा कौमारं लोकमाप्नुयात्‍ ॥११६६॥
माल्ये वने गौतमेशं विश्वामित्रेश्वरं तथा ।
सौनासिकं वसिष्ठेशं माखरेशं सुरेश्वरम्‍ ॥११६७॥
स्कन्धेश्वरं बिशाखेशं पौलस्त्यमपरं तथा ।
दृष्टा कुमारमेकैकं फलं गोदानजं लभेत्‍ ॥११६८॥
पौलस्त्यनिर्मितं शुक्र भरव्दाजकृतं तथा ।
काश्यपं कणवमागस्त्यं वासिष्ठं च शतक्रतुम्‍ ॥११६९॥
दृष्टा स्वर्गमवाप्रोति गोसहस्रफलं लभेत्‍ ।
अग्रेरडिरसीं दृष्टा प्रतिमामाप्नुयाद्‍ध्रुवम‍ ॥११७०॥
तैजसे तु नर: स्रात्वा दृष्टा प्रेताधिपं यमम्‍ ।
स्वर्गलोकमवाप्रोति तिलधेनुफलं लभेत्‍ ॥११७१॥
स्रात्वा तु पुष्करे तीर्थे दृष्टा सूर्यसुत तथा ।
सर्वपापविनिर्मिक्रो स्वर्गलोक महीयते ॥११७२॥
प्रेताधिपं वसिष्ठेशं उत्तकेशं तथा यमम्‍ ।
दृष्टैकैकमथैतेभ्यो मुच्यते सर्वकिल्विषै: ॥११७३॥
तारारात्र्यां विशेषेण दृष्टाह्य......... ।
दृष्टा तमर्चितं देवं विरुपाक्षमिति श्रुतम्‍ ॥११७४॥
नाप्रोति सर्वकालेषु भयं राक्षससम्भवम्‍ ।
दृष्टा तु वारुणं देवं...... बलिना कृतम्‍ ॥११७५॥
सर्वपापविनिर्मुक्तो वारुणं लोकमश्नुते ।
मानसस्योत्तरे कूले महापद्म जलाशये ॥११७६॥
.......... भवनं पौलस्त्येन विनिर्मितम्‍ ।
गोदानफलमाप्रोति व्याधिमिश्च विमुच्यते ॥११७७॥
दृष्टा धनेश्वरं देवं वितस्ताक्षसमीपत: ।
कपटेश्वरपार्श्वे च दृष्टाऽगत्येन निर्मितम्‍ ॥११७८॥
सीतारि: गौतमस्वामी सौमुखं सुरभीकृतम्‍ ।
दृष्टैकैकमथैतेभ्यो धनवानपि जायते ॥११७९॥
दृष्टा शशांकं राज्ञा तु शचीन्द्रेण विनिर्मितम्‍ ।
चन्द्रलिकमवाप्रोति नरो नास्त्यत्र संशय: ॥११८०॥
मणिभद्रं तथा दृष्टा धनवानपि जायते ।
कामदेवमगस्त्येन पर्वतोपरि निर्मितम्‍ ॥११८१॥
दृष्टा सुखमवाप्रोति रुपवानपि जायते ।
पुलस्त्यनिर्मिता देवी भुवि भीडेति विश्रुता ॥११८२॥
दृष्टा तां मणिवन्दयां च फलं प्राप्य मनीषितम्‍ ।
सर्वपापविनिर्मुक्तो विद्यामाप्रोत्यनुत्तमाम्‍ ॥११८३॥
दृष्टा विशोकां काश्मीर्या केशवेनोपवृहिताम्‍ ।
प्रतिष्ठितां केशवेन विष्णुलोके महीयते ॥११८४॥
भीमादेवीं तथा दृष्टा श्रियमाप्रोत्यनुत्तमाम्‍ ।
तथा कापिअलीं देवीं तथा देवीं सुरेश्वरीम्‍ ॥११८५॥
भद्रेश्वरीं गौतमेशीं देवीं कालशिलामपि ।
तथोद्योगश्रियं नाम्रा गवाक्षीं चणिडकामपि ॥११८६॥
दुर्गा देवीं सविजयां शाकुनीं ब्रह्मचारिणीम्‍ ।
चन्द्रेश्वरीं तथा दृष्टा महोरथमवाप्नुयात्‍ ॥११८७॥
चक्रस्वामीसमीपे च दृष्टा देवीं हराडगाम्‍ ।
सर्वपापविनिर्मुक्तो रुद्रलोके महीयते ॥११८८॥
कार्तवीर्यार्जुनस्वामी नामांकं च दिवाकरम्‍ ।
कश्यपस्वामिमार्तण्ड- विष्वगश्वकृतं रविम्‍ ॥११८९॥
सुचन्द्रेशं सुचक्रेशं सुरभिस्वामिनं रविम्‍ ।
दृष्टैकैकमथैतेभ्यो हयदानफलं लभेत्‍ ॥११९०॥
ब्रह्माणं वरदं दृष्टा शैलरुपधरं स्वयम्‍ ।
विष्णुस्वामि- हरस्वामि-कश्यपस्वामिनस्तथा ॥११९१॥
दृष्टौतान्‍ स्वर्गमाप्रोति भूमिपालपितामहान्‍ ।
चक्रस्वामिसमीपस्थं हरिं दृष्टा सुदर्शनम्‍ ॥११९२॥
सायंभुवं वह्रिकृतं तथा वै पिंगलेश्वरम्‍ ।
बिन्दुनादेश्वरं देवं देवं भद्रेश्वरं तथा ॥११९३॥
चन्द्रेश्वरं सज्येष्ठेशं बालखिल्येश्वरं हरिम्‍ ।
केशवेशं स्वमेशं च धौम्येशं वरुणेश्वरम्‍ ॥११९४॥
चक्रेश्वरं सचन्द्रेशं कश्यपेशं विलोहितम्‍ ।
कामेशं सवसिष्ठेशं भूतेशं सगणेश्वरम्‍ ॥११९५॥
सूर्येश्वरं महाराज भस्मेशं विमलेश्वरम्‍ ।
दृष्टैकैकमथैतेभ्यो मुच्यते सर्वकिल्विषै: ॥११९६॥
हिमाचलेशं शंखेशं देवं वै वठ्ठलेश्वरम्‍ ।
महानदेश्वरं शंभुं वरदं कश्यपेश्वरम्‍ ॥११९७॥
राजेश्वरं नृसिंहेशं भवेशं धनदेश्वरम्‍ ।
दृष्टैव सर्वपापेभ्यो मुच्यते नात्र संशय: ॥११९८॥
सदा सन्निहितो राजन्‍ देवो भूतेश्वरो हर: ।
मुच्यते किल्विषै: सर्वैस्तत्र दृष्टैव नन्दिनम्‍ ॥११९९॥
नन्दीस्व्हरप्रसादेन महाभूतेश्वरो हर: ।
सान्निध्यं कुरुते तत्र लोकानां हितकाम्यया ॥११९०॥
सदा सन्निहितस्तत्र नन्दीभक्त्या हरस्य तु ।
भक्त्या नन्दिनमालोक्य समाप्रोति मनीषितम्‍ ॥१२०१॥
तयोर्मध्ये गतं दृष्टा संप्राप्तं कपटेश्वरम्‍ ।
गो-सहस्रमवाप्रोति संपूज्याभीप्सतां गतिम्‍ ॥१२०२॥
इति श्री नीलमते देवायतनकीर्तनम्‍ ॥

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP