संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
श्रावणीवर्णनम्

श्रावणीवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
ततस्तु श्रावणीं प्राप्य वितस्तासिन्धुसंगमे ।
स्रात्वा संपूजनं कृत्वा देवदेवस्य शांर्डिण: ॥८५२॥
वाचयित्वा व्दिजान्‍ स्वस्ति क्रीडितव्यं यथाविधि ।
विशेषवच भोक्तव्यं तत्र वै व्दिजपुंगव ॥८५३॥
सामध्वनिश्च श्रोतव्या तस्मिन्नहनि काश्यप ।
क्रोडितव्यं विशेषेण कुमारीभिस्तथा जले ॥८५४॥
श्रवणर्क्षमनुप्राप्ते चन्द्रमस्यथ काश्यप ।
स्रातस्य श्रवणे पुष्टि: सर्वस्मिन्‍ सर्वदा भवेत्‍ ॥८५५॥
एष योगो ध्रुवस्तेऽद्य मयोक्रो व्दिजसत्तम ।
मासे मासे च कर्तव्या सर्वसिध्दिमवाप्नुयात्‍ ॥८५६॥
इति श्री नीलमते श्रावणीवर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP