संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
महापद्मप्रार्थना

महापद्मप्रार्थना

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


गोनन्द उवाच ।
षडंगुल: कथं राज्ञा नीलेनास्माव्दिवासित: ॥११२३॥
कथं च विष्वगाश्चस्य स्थानं जातो जलाशय: ।
कथं च छद्मना नीतं महापद्मेन पार्थिवात्‍ ॥११२४॥
एतत्सर्व समाचक्ष्व कुशलो ह्यसि धार्मिक: ।
बृहदश्व उवाच ॥
पूर्वमेव सती देशे महापद्मं भुजंगमम्य़्‍ ॥११२५॥
विदित्वैव कृतं स्थानं वैनतेयो ह्यवादत: ।
तस्य पुत्रांस्तथा सर्वान्‍ आश्रितोपाश्रितान्‍ स्वगै: ॥११२६॥
आक्रम्य भक्षयामास शतशोऽथ सहस्रश ।
स्वजनेभक्ष्यमाने च महापद्मो भुजड्‍म: ॥११२७॥  
आजगाम महाभागं नीलं शरणजसा ।
स्थानं च प्रार्थयामास कश्मीरेषु जनेश्वर: ॥११२८॥
तमुवाच तदा नीलो महात्मान भुजडंमम्‍ ।
इति श्री नीलमते महापद्मप्रार्थना ॥

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP