संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
राजकर्मविधिवर्णनम्

राजकर्मविधिवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
प्रतिमासं तु पुष्येण राज्ञ: स्रानं विधीयते ॥९६९॥
ज्योति: शक्रविधानेन सर्वकामफलप्रदम्‍ ।
जन्मार्क्ष च गते चन्द्रे सर्वैरेवं तथा व्दिज ॥९७०॥
चन्द्रपूजा च कर्तव्या नक्षत्रग्रहयोस्तथा ।
नक्षत्रदेवतायाश्च पुष्पधूपान्नसंपदा ॥९७१॥
विप्राग्रपूजनं कायमुत्सवगीतवादितै: ।
प्रतिसंवत्सरं कार्य: लक्षहोम महीक्षिता ॥९७२॥
कोटिहोमस्तथा कार्य एक एव व्दिजोत्तम ।
तयोर्विधानं विज्ञेय कल्पेष्वाथर्वणेषु च ॥९७३॥
नित्यान्येतानि कमीणि निमित्तेषु पराणि च ।
कार्याणि सह संमन्त्र्य संवत्सरपुरोहितै: ॥९७४॥
इति श्री नीलमते राजकर्मविधिवर्णनम्‍ ।

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP