संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
वैशाखशुक्लपुष्पयोगे बुध्दजन्ममहोत्सववर्णनम्

वैशाखशुक्लपुष्पयोगे बुध्दजन्ममहोत्सववर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
विष्णुर्देवो जगन्नाथ: प्राप्ते ब्रह्मन्‍ कलौयुगे ॥८०९॥
अष्टाविंशतिमे भावी बुध्दो नाम जगद्‍गुरु: ।
पुष्ययुक्त निशानाथे वैशाखे मासि काश्यप ॥८१०॥
तस्मात्कालादथारभ्य काले भाविन्यत: परम्‍ ।
शुल्के संपूजनं तस्य यथा कार्य तथा श्रृणु ॥८११॥
सर्वौषधिसमायुक्तै: सर्वगन्धै: सुभावितै: ।
सर्वमंगलयुक्तैश्च सर्वरत्नैस्तथैव च ॥८१२॥
बुध्दाचीस्थापनं कार्य शाक्योक्तैर्वचनेस्तथा ।
सुधासिता च कर्तव्या शाक्यावास: प्रयक्षत: ॥८१३॥
कचिचित्रयुत: कार्य: चैत्यदेवालयस्तथा ।
एतत्सर्व तथा कार्य नटनर्तनसुंकुलम्‍ ॥८१४॥
शाक्यानां पूजनं कार्य गोवस्त्राहारपुस्तकै: ।
सर्वमेतद्भवात्कार्य यावत्प्राप्ता भवन्मया ॥८१५॥
दिनत्रयं च कर्तव्यं नैवेद्यं विधिवद्‍ व्दिज ।
पुष्पवस्त्रादिपूजा च दानं दीनजनस्य च ॥८१६॥
इति श्री नीलमते वैशाखशुक्लपुष्पयोगे बुध्दजन्ममहोत्सववर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP