संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
शिवरात्रिवर्णनम्

शिवरात्रिवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
तस्यां तु समतीतायां या स्यात्कृष्णचतुर्दशी ॥६२८॥
तस्यामुपोषित: स्राता: पूजयेत महेश्वरम्‍ ।
घृतकम्बलहीनं तु लिंग संस्त्रपयेदुध : ॥६२९॥
देवोत्थानविधानोक्तैर्द्रव्यैश्च विधिना तथा ।
संपूज्य गन्धमाल्यादिरक्तवस्त्रानुलेपनै: ॥६३०॥
नैवेद्यैर्विविधैर्ब्रह्मन्‍ बह्रिव्र ह्यणतर्पणै:  ।
भुक्त्वा रात्रौ तदा कार्यो नृत्यगीतै: प्रजागर: ॥६३१॥
श्रोतव्या: शिवधर्मश्च प्रादुर्भावश्च तत्कृत: ।
पैष्टयाश्च पशव: कार्या: नैवेद्ये शंकरस्य च ॥६३२॥
पश्चदश्यां च संपूज्य तथापि व्दिजपुंगव: ।
कल्माषलेपिकामिश्र भोक्रव्यं भोजनं तदा ॥६३३॥
तस्मिन्मासे ध्रुवं पूज्या देव: (?) कृष्णचतुर्दशी ।
इच्छया पूजनीया: स्यु: शेषमासेषु वा नवा ॥६३४॥
संपूज्य रुद्रलोकस्थो गाणपत्यमवाअप्नुयात्‍ ।
एकादश्यां मत्स्यभक्ष्यै:पूजनीया गणा भुवि ॥६३५॥
गणेभ्य: प्रापणं दत्त्वा ऋध्दिसिध्दी भविष्यत: ।
इति श्री नीलमते शिवरात्रिवर्णनम्‍ ।

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP