संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
मदनत्रयोदशी वर्णनम्

चैत्रशुक्लत्रयोदशी - मदनत्रयोदशी वर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
चैत्र शुक्लत्रयोदश्यां कामदेवं तु पूजयेत्‍ ।
पटस्थं विविधैर्माल्यैर्गन्धैरुचावचैस्तथा ॥७७७॥
आत्मशोभा तु कर्तव्या पूजनीया गृहस्त्रिय: ।
इयं ध्रुवा विनिर्दिष्टा शेषा: कार्या न वा व्दिज ॥७७८॥
व्ददश्यां शीततोयस्य कुम्भं पुष्पोपशोभितम्‍ ।
कामाभ्रतस्तु संस्थाप्य पल्लवैश्चोपशोभितम्‍ ॥७७९॥
अनर्काभ्युदिते काले स्राप्य: स तेन वारीणा ।
दयिता व्दिजशार्दूल स्वयं कान्तेन काश्यप ॥७८०॥
इति श्री नीलमते चैत्रशुक्लत्रयोदशी- मदनत्रयोदशी वर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP