संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
संक्रान्तिशान्तिः

धर्मसिंधु - संक्रान्तिशान्तिः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


कुमारजन्मकालेतुव्यतीपातश्च वैधृति । संक्रमश्चरवेस्तत्रजातोदारिद्र्यकारकः १

अश्रियंमृत्युमाप्नोतिनात्र कार्याविचारणा । स्त्रीणांचशोकदुःखंचसर्वनाशकरोभवेत् २ गोमुखप्रसवं कुर्याच्छान्तिचसनदग्रहाम् ।

उक्तकालेसंकल्पादिकंकृत्वापञ्चद्रोणपरिमितव्रीहिराशिंकृत्वातदुपरिसार्धद्रोणद्वयमिततण्डुलराशिंत

दुपरिसपादद्रोणपरिमिततिलराशिंचकृत्वातिलराशौविधिनास्थापित

कुम्भेसौवर्णप्रतिमायांसूर्यमावाह्यतद्दक्षिणोत्तरयोरग्निरुद्रादआवाह्यतिस्त्रोदेवताः

व्यतीपातशान्तौसंक्रातिशान्तौचपूजयेत् व्यतीपातसंक्राम्न्त्योर्जननेव्यतीपातसंक्रांतिशान्तितन्त्रेण

संकल्प्यैकैवशान्तिः कार्या अत्रपूजाहोमादेःप्रसङ्गसिद्धिःद्विगुणोवांप्रधानहोमइतिभाति

गृहपीठदेवतान्वाधानान्तसुर्यउत्सूर्योबृहदितिमन्त्रेणसमिदाज्यचर्वाहुतिभिः प्रतिद्रव्यमष्टोत्तरशतसंख्याभिः

अग्निरुद्रंचतैरेवद्रव्यैः प्रत्येकमष्टावंशतिसंख्याहुतिभिरग्निंदूतमितित्र्यंम्बकमितिमन्त्राभ्यांमृत्युंजयमष्टोत्तरशततिलाहुतिभिः

शेषेणत्यादि अभिषेकान्तेगोवस्त्रस्वर्णादिदत्त्वाशतंब्राह्मणान्भोजयेत् इतिव्यतीपातसंक्रान्तिशान्तिः ॥

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP