संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथ सर्वतुसाधारणनियमाः

धर्मसिंधु - अथ सर्वतुसाधारणनियमाः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथ सर्वतुसाधारणनियमाः

त्रिरात्रमस्पृश्याभूत्वाअभ्यङ्गाञ्जनस्नानदिवास्वापाग्निस्पर्शदन्तधावनमांसाशनसूर्याद्यवलोकान्‍भूमौरेकाकरणंच

वर्जयेदधःशयीत अञ्जलिनाताम्रलोहपात्रेणवाजलंनपिबेत्‌ याखर्वपात्रेणपिबतितस्याःखर्वःपुत्रःनखनिकृन्तनेकुनखीपुत्रः

पर्णेनपानेउन्मत्तइति द्वितीयादिषुऋतुषुप्रवासगन्धमाल्यादिधारणताम्बूलगोरसभक्षणपीठाद्यारोहणंवर्जयेत्मृन्मयेआयसेभूमौवाभुञ्जीत

ग्रहणादिनिमित्तकस्नानप्राप्तौनोदकमज्जनरूपंस्नानंकिन्तुपात्रान्तरितजलेनस्नात्वा नवस्त्रपीडनंकुर्यान्नान्यद्वासश्चधारयेत्‍ ।

एवंमृताशौचादिनिमित्तकस्नानप्राप्तावपि सगोत्रयोर्योनिसम्बन्धिन्योर्वाब्राह्मण्योरजस्वलयोःपरस्परं

स्पर्शेउक्तरीत्यातदैवस्नानमात्रेणशुद्धिःबुद्ध्यास्पर्शे एकरात्रमुपवासः गोत्रादिसम्बन्धाभावे अबुद्ध्यास्पर्शे

तस्मिन्दिनेस्नात्वानभुञ्जीत मत्यास्पर्शेतुआशुद्धेर्नभुञ्जीत्‍ भोजनेतुशुद्ध्यनन्तरंतावद्दिनसंख्ययोपवसेत्‍

उपवासाशक्तौतुतत्प्रत्याम्नायब्राह्मणभोजनादि कुर्यात्‍ सर्वत्रशुद्ध्युत्तरंपञ्चगव्याशनंज्ञेयम्‍ शूद्रीब्राह्मण्योरजस्वलयोःस्पर्शे

आशुद्धेरबोजनंशुद्धौकृच्छ्रप्रायश्चित्तंब्राह्मण्याःशूद्यास्तुपादकृच्छ्रमात्रम्‍ रजस्वलायाःसूतिकायावाचाण्डालादिस्पर्शेआशुद्धेर्नभोजनमतिकृच्छ्रंच

अमत्यास्पर्शेप्राजापत्यम्‍ दण्डादिपरंपरयाचाण्डालादि स्पर्शेशानमात्रम्‌भुञ्जानायाःस्पर्शेप्राजापत्यंद्वादशब्राह्मनभोजनंच मिताक्षरायांतु

पतितात्यजचाण्डालैःकामतःस्पर्शेआशुद्धेरभुक्त्वाशुद्ध्युत्तरंप्रथमेह्निस्पर्शेत्र्यहमुपवासः

द्वितीयेद्व्यहंतृतीये एकाहः अकामतस्तुआशुद्धेरभोजनमात्रम्‍ एवंग्रामकुक्कुटसूकरश्ववायसरजकादिस्पर्शेपि

अशकौतुस्नात्वा यवन्नक्षत्रदर्शनमभोजनम्‍ भूञ्जानायाःश्वचाण्डालादिस्पर्शेआशुद्धेरभोजनं षड्‌रात्रंगोमूयावकाहारः

अशक्तौसुवर्णदानंविप्रभोजनंवा उच्छिष्टयोरजस्वलयोः स्पर्शे

उच्छिष्टचाण्डालेनस्पर्शेवाकृच्छ्रेणशुद्धिःउच्छिष्टद्विजस्पर्शेरजस्वलायास्त्रयहमूर्ध्वोच्छिष्टे अधरोच्छिष्टेत्वेकाहमुपवासःइत्युक्तम्

उच्छिष्टशुद्रस्पर्शेअधिकंकल्प्यम्पुष्पिण्याःसूतक्याद्यशुद्धनरस्पर्शेआशुद्धेरभोजनमभोजनेतुकृच्छ्रम्पञ्चनखद्विशफैकशफशुस्पर्शेअण्डजस्पर्शेचाशुद्धेरभोजनं

रजस्वलायाःश्वजम्बुकगदभदंशेआशुद्धेरभोजनम् शुद्धौपञ्चरात्रमुपवासः

नाभेरूर्ध्वंदंशेदशरात्रंमूर्ध्निदंशेविंशतिरात्रम् भुञ्जानारजस्वलारजस्वलांपश्यतिचेदाशुद्धेरभोजनं चाण्डालंपश्यतिचेदुपवासत्रयमपि

कामतश्चाण्डालंपश्यतिचेत्प्राजापत्यम् रजस्वलायाःशवसूतिकाभ्यांस्पर्शेशुद्ध्यन्तेत्रिरात्रमुपवासः आशुद्धेरभोजनंच भोजनेतुकृच्छ्रम्

सर्वत्रब्रह्मकूर्चविधिनापञ्चगव्याशनमुक्तमेव आशौचिभिःस्पर्शेस्नानात्प्राग्रजोदर्शनेचतुर्थदिनपर्यन्तमभोजनम्

अशक्तौतुसद्यःस्नात्वाभुञ्जीत

एवंबन्धुमरणश्रवणेस्नानात्प्राग्रजोदर्शनेपि तथारजोदर्शनोत्तरंबन्धुमरणश्रवणेपिशक्तायाः आशुद्धेरभोजनमशक्तायाःसद्यःस्नानेनभोजनम्

सर्वत्रास्पृश्यस्पर्शेअशक्तायाःस्नानेकृतेभोजनम् शुद्ध्यन्तेऽनशनप्रत्याम्नायइतिकेचित् ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP