संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
दुग्धपानजलपूजनानि

धर्मसिंधु - दुग्धपानजलपूजनानि

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


आन्दोलाशयने पुंसोद्वादशो दिवसः शुभः । त्रयोदशस्तुकन्यायाननक्षत्रविचारणा १

अन्यस्मिन्दिवसे चेत्स्याच्छुभकालंविचारयेत् । उत्तररात्रयरोहिणीहस्ताश्विनीपुष्यरेवत्यनुराधा

मृगचित्रापुनर्वसुश्रवणस्वस्तिनक्षत्रेषुशुभवारेरिक्तातिरिक्ततिथौचन्द्रताराबले कुलयोषिद्भिरान्दोलाशयनंकार्यम्

एकत्रिंशदिनेद्वितीयजन्मर्क्षेवादोलारोहोक्तनक्षत्रैर्वापूर्वाह्णमध्याह्नयोःकुलदेवताविप्रयोःपूजांविधायशङ्खेगोदुग्धंपाययेत्

इतिदुग्धपानम् सूत्यामासोत्तरंबुधसोमगुरुवारेषुरिक्तान्यतिथौश्रवणपुष्यपुनर्वसुमृगहस्तमूलानुराधानक्षत्रेषुजलस्थानंगत्वाजलपूजाकार्या

अत्रगुरुशुक्रास्तचैत्रपौषमासाधिमासावर्ज्याः इतिजलपूजनम् ॥

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP