संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथदत्तकेग्राह्याग्राह्याविचारः

धर्मसिंधु - अथदत्तकेग्राह्याग्राह्याविचारः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथदत्तकेग्राह्याग्राह्याविचारः ब्राह्मणानांसोदरभ्रातृपुत्रोमुख्यत्वात्प्रथमंग्राह्यः

तदभावेसगोत्रसपिण्डोयः कश्चित्सापत्नश्चातृपुत्रोवा तदभावेत्वसगोत्रसपिण्डोमातुलकुलजपितृष्वसादिकुलजः

तदभावेत्वसपिण्डःसमानगोत्रः तदभावेत्वसपिण्डः पृथक्‌गोत्रोपि असगोत्रसपिण्डेषुभागिनेयदौहित्रौवर्ज्यौ

एवंविरुद्धसंबन्धापत्त्यापुत्रबुद्ध्यनर्होमातुलोपिनग्राह्यः अतएवसगोत्रसपिण्डेषुश्चातापितृव्योवानग्राह्यः

विप्रादीनांवर्णानांसमानवर्नएव तत्रापिदेशभेदप्रयुक्तगुर्जरत्वान्ध्रत्वादिनासमानजातीयएव सर्वोपिसभ्रातृकएवग्राह्यः

तत्रापिज्येष्ठपुत्रोनग्राह्योनदेयः शूद्रस्यदौहित्रभागिनेयावपिग्राह्यौ अत्रमूलं

भातृणामेकजातानामेकश्चेत्पुत्रवान्भवेत सर्वेतेतेनपुत्रेणपुत्रिणोमनुरब्रवीत् १

अनेनवचनेन नापुत्रस्यलोकोस्ति जायमानोवैब्राह्मणस्त्रिभिऋणवान्जायत

इत्यादिशास्त्रबोधितस्याप्रजत्वप्रयुक्तदोषस्यनिवृत्तिर्विधिनाअस्वीकृतेनापिश्चातृपुत्रेण

पितृव्यस्यभवतीतिबोध्यते अतःपुत्रसदृश्यत्वात्ग्राह्येषुमुख्यइतिज्ञाप्यते मुख्याभावेतत्सदृशःप्रतिनिधिरितिन्यायात्

नचास्मादेववाक्याद्विधिवत्प्रतिग्रहंविनैवतस्यपुत्रत्वमितिशङ्क्यम् तथासतिऔरसदत्तकादिद्वादशाविधपुत्रवदेतस्यपत्नीत

पूर्वमेवधनहरित्वपिण्डदत्वौचित्यैन पत्नीदुहितरश्चैवपितरौश्चातरस्तथा

तत्सुतागोत्रजाबन्धुरितितत्क्रमवाक्येभ्रात्रनन्तरंभ्रातृसुतनिवेशानुपपत्तेः तस्मात्पत्नीतः

पूर्वमदीयपिण्डदानधनग्रहणेधिकारीकश्चिद्धवत्वितिकामनायांविधिवत्स्वीकृतएवतथाधिकारीभवति

नान्यथा तादृशकामनायाअभावे तुपितृऋणापाकरणादिपारलौकिकमात्रार्थंदत्तपुत्रोनग्राह्यः

श्चातृपुत्रेणैवतत्सिद्धेरित्येवंवचनतात्पर्यम् क्वचिद्देशेवैदिकविधिंविनापिदातृग्रहीतृसंमतिराजपुरुपाद्यनुमत्यादि

लौकिकव्यापारमात्रेणोपनयनादिसंस्कारकरणमात्रेणचसगोत्रसपिण्डेपुत्रत्वसिद्धिव्यवहारोदृश्यते तत्रमूलंनोपलभ्यते

सर्वासामेकपत्नीनामेकाचेत्पुत्रिणीभवेत् । सर्वास्तास्तेनपुत्रेणपुत्रिण्योमनुरब्रवीत १

इतिवचनंतु सापत्नपुत्रस्यागृहीतस्यापिपुत्रत्वपिण्डदानाद्यधिकारीत्वविधायकम्

तेनैकसपत्न्याःसपुत्रत्वेन्यसपत्न्यापुत्रोनग्राह्यःदौहित्रौभागिनेयश्चशूद्राणांविहितः सुतः ।

ब्राह्मणादित्रये नास्तिभागिनेयःसुतःक्वचित् १ नत्वेवैकंपुत्रंदद्यात्प्रतिगृह्णीयाद्वेतिनज्येष्ठंपुत्रंदद्यादितीच

अत्रौरसानेकपुत्रेणपुत्रदानंकार्यमितिविधीयते तेन पूर्वंदत्तकोगृहीतस्ततऔरसोजातस्तादृशानेकपुत्रेणदत्तकएकल

औरसोवानदेयःसधवयास्त्रियामत्यनुज्ञयापुत्रोगृहीतव्योदातव्यश्च भर्त्रनुज्ञाभावेतुनग्राह्योनदेयः

एवं विधवयापिस्त्रिया त्वयापुत्रः स्वीकार्यइतिउक्त्वा भर्तरिमृतेग्राह्यः

स्पष्टमीदृशानुज्ञाभावेभतृजीवनदशायांतन्मरणोत्तरमाप्तमुखाद्वापुत्रस्वीकारविषयकभर्तृभिप्रायंज्ञातवत्यापिग्राह्यइतिसर्वसंमतम्

एतदुभयविधभर्त्रनुज्ञाभावेपितत्तच्छास्नान्नित्यकाम्यव्रतादिधर्माचरणइवपुत्रप्रति

ग्रहेपिनापुत्रस्यलोकोस्तीत्यादिसामान्यशास्त्रादेवविधवायाअधिकारः

नस्त्रीपुत्रंदद्यात्प्रतिगृहीयाद्वान्यत्रभर्त्रनुज्ञानादितिवसिष्ठवाक्यंतुभर्त्रनुज्ञारहितांप्रतिपुत्राप्रतिग्रहाभ्यनुज्ञापरं नतुपुत्रप्रतिग्रहनिषेधपरम्

शास्त्रप्राप्तनिषेधायोगात् अतस्तादृशस्त्रियाःपुत्रप्रतिग्रहप्रतिबन्धेनवृत्तिलोपपिण्डविच्छेदादिकुर्वन्नरकभाग्भवति योब्राह्मनस्यवृत्तौतुप्रतिकूलं
समाचरेत् ।

विड्‌भुजांतुकृमीणांस्यादितिशास्त्रादितिकौस्तुभेविस्तरः स्त्रीभिःपुत्रस्वीकारेव्रतादिवद्धिप्रद्वाराहोमादिकंकार्य एवंशूद्रेणापि

विप्रःशूद्रदक्षिणामादायवैदिकमन्त्रैस्तदीयहोमादि करोतितत्रशूद्रःपुण्यफलभाग्भवति किंतुविप्रस्यैवप्रत्यवायः

पुत्रंप्रतिगृह्यग्रहीत्राजातकर्माद्याश्चूडाद्यावासंस्काराः कार्याइतिमुख्यःपक्षः असंभवेसगोत्रसपिण्डेषुक्टोपनयनोपिविवाहितोपिवादत्तकोभवति

असंजातपुत्रएव विवाहितोग्राह्यइतिमेभाति असपिण्डसगोत्रेषुकृतोपनयनएवेत्यपिभाति भिन्नगोत्रस्तु

अकृतोपनयनएवग्राह्याः केचित्तुकृतोपनुयनोपिभिन्नगोत्रोग्राह्यइत्याहुः इतिग्राह्याग्राह्याविवेकः ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP