संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथनामकरणम्

धर्मसिंधु - अथनामकरणम्

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


तत्रजन्मदिनेजातकर्मानन्तरंतत्कालः क्वचितएकादशाहेद्वादशाहेवा विप्रस्यनामकर्म

दशमदिनेआशौचसत्त्वेपिवचनान्नामकर्मकार्यमितिकेचित् क्षत्रियाणांत्रयोदशेषोडशेवादिने

वैश्यानां षोडशेविंशतितमेवा दिने द्वार्विशेमासान्तेवाशूद्राणाम् मासान्तेशततमेइनेवत्सरान्तेवेतिविप्रादीनांगौनकालः

मुख्यकालेकुर्वन्‌विप्रादिःपुण्यतिथिनक्षत्रचन्द्रानुकूल्यादिगुणादरंनकुर्यात् उक्तमुख्यकालतिक्रमेशुभनक्षत्रादिकमावश्यकम्

वैधृतिव्यतिपातसंक्रान्तिग्रहनादिनामावास्याभद्रासुप्राप्तकालेपिनामकर्मादिशुभकर्मनकार्यम्

अत्रमलमासगुरुशुक्रास्तादिदोषोनास्तीयुक्तम् अपराह्णेरात्रौचनामकर्मवर्ज्यम् अथोक्तकालातिक्रमेऽपेक्षितशुभंतिथ्यादि

चतुर्थीषष्ठ्यष्टमीनवमीद्वादशीचतुर्दशीपञ्चदशीरहितास्तिथयः प्रशस्ताः चन्द्रबुधगुरुशुक्रा वासराः

अश्विनीत्र्युत्तरारोहिणीमृगपुनर्वसुपुष्यहस्तस्वात्यनुराधाश्रवणधनिष्ठाशततारकारेवतीनक्षत्राणि

वृषभसिंहवृश्चिकलग्नानिप्रशस्तानि ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP