संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
लग्नगण्डान्तशान्तिः

धर्मसिंधु - लग्नगण्डान्तशान्तिः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


पञ्चमीषष्ठ्योर्दशम्येकादश्योः पञ्चदशीप्रतिपदोःसंधिभूतघंटीद्वयंतिथिगण्डान्तम्

कर्कसिंहयोर्वृश्चिकधनुषोमर्निमेषयोश्चलग्न्योःसंधिभूतैकाघटिकालग्नगण्डान्तम्

तत्रतिथिगण्डान्तेपूर्वार्धेजन्मनितत्कालंस्नात्वावृषभदानंतन्मुल्यदानं वाकृत्वासुतकान्तेशान्तिः

कार्या उत्तरार्धेजन्मनिशांतिमात्रम् लग्नगण्डान्तपूर्वार्धजन्मनिकाञ्चनदानम् उत्तरार्धेशांतिमात्रम्

कुम्भेहेमप्रतिमायांवरुणंसंपूज्यवरुणोद्देशेनप्रतिद्रव्यमष्टोत्तरशतसंख्ययासामिञ्चर्वाज्यतिलयवानांहोमःकार्यः

यवव्रीहिमाषतिलमुद्गानांदक्षिणात्वेनदानमिति ॥

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP