संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथयमलजननशान्तिः

धर्मसिंधु - अथयमलजननशान्तिः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


तत्रश्रौताग्निमतःसोग्नयेमरुत्वतेत्रयोदशकपालंपुरोडाशंनिर्वपेदितिऋग्वेदब्राह्मणाक्तेष्टिःयद्वा

आश्वलायनसूत्रोक्तःकेवलमारुतयागः गृह्याग्नमताआश्वलायनस्यगृह्याग्नौमारुतश्चरुः अथयस्यवधूर्गौर्वाजनयेच्चेद्यमौततः ।

समरुद्‌भ्यश्चरुंकुर्यात्पुर्णाहुतिमथापिवा १ इतिकारिकोक्तेः गृह्याग्निशून्यबृहवृचः कात्यायनोक्तशान्तिलौकिकाग्नौकुर्यात्

ममभार्यायमलजननसूचितसर्वारिष्टपरिहारद्वाराश्रीपरमेश्वरप्रीत्यर्थंमारुतेष्ट्यायक्ष्य इतिसंकल्पः निरग्निस्तु

सग्रहमखांकात्यायनोक्तांशातिंकरिष्येइतिसंकल्प्य स्वस्तिवाचनादिआचार्यवरशान्तंकुर्यात्

अष्टदिक्षुअष्टकलशान्‌विधिनासंस्थाप्यउदकपूरणादिसर्वौषधिप्रक्षेपान्तेवरुणंपूजयेत् अष्टकलशोदकैर्दम्पत्योरभिषेकः

आपोहिष्ठेति तिसृबिकयानइतिद्वेआनः

स्तुतइतिपञ्चेतिसप्तभिरैन्द्रीभिर्मोषुवरुणइतिपञ्चाबिरिदमापहत्येकयाअपनइत्यष्टाभिराग्नेयीभिऋग्भिःकार्यः

अभिषिक्तौदम्पतीधृतश्वेतवस्त्रचन्दनौउदङमुखौतिष्ठेताम्

प्राङ्‍मुखआचार्योग्निग्रहस्थापनान्तेअपिस्तिसृभिराज्याहुतिभिरिन्द्र्म्सप्तभिर्वरुणंपञ्चभिरपएकयाग्निमष्टाभिराज्याहुतिभिः

पूर्वत्राभिषेकार्थमुक्तैश्चतुर्विंशतिमन्त्रैरग्निंसोमंपवमानंपावकंमारुतं यमंअन्तकंमृत्युंचैकैकयाचर्वाहुत्यानाममन्त्रै

शेषेणेत्यादिअन्वादध्यात् षट्‌त्रिंशद्वारंतूष्णींनिर्वापप्रोक्षणे अन्तेग्रहकलशोदकादिनाभिषेकः

दासीमहिषीवडवागोहस्तिनीनांयमलजननेपीयंशान्तिःकार्या इयं शान्तिर्ग्रहोत्पातेषु

उलूककपोतगृध्रश्येनानांगृहप्रवेशेस्तम्भप्ररोहेवल्मीकप्ररोहेमधुजननेआसनशयनयानभङ्गेपल्लीपतनेसरठारोहणे

छत्रध्वजविनाशेषुअन्येषूत्पातेषुचकार्योतिचकात्यायनमतम् साचसाग्निकैःकात्यायनैःस्वगृह्याग्नौकार्या

निरग्निकैस्तैरन्यैश्चलौकिकाग्नौ इति यमलजननादिशान्तिः ॥

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP