संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथयजुर्वेदिनांप्रयोगः

धर्मसिंधु - अथयजुर्वेदिनांप्रयोगः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अथयजुर्वेदिनांबौधायनोक्तरीत्याप्रयोगः तत्रराज्ञः शिष्टानांबन्धूनांचनुमतिंलब्ध्वासंकल्पादिआचार्यपूजान्तंप्राग्वत्कुर्यात्

ब्राह्मणभोजनसंकल्पान्तेआचार्योदेवयजनोल्लेखनादिआप्रणीताभ्यःकुर्यात् ग्रहीतादातुः

समक्षंगत्वापुत्रंदेहीतिस्वयमेवभिक्षेत दाताददामीत्याह ततोदातुःसंकल्पादिपुत्रदानान्तंपूर्ववत्

ग्रहीताधर्मायत्वागृह्णामिसंतत्यैत्वागृह्णामीतिपरिगृह्यैनंपुत्रंवस्त्रकुण्डलाङ्गलीयकैरलंकुर्यात्

आचार्यःकुशमयंबर्हिःपालाशमयमिध्मंचसंपाद्यपरिधानप्रभृतिअग्निमुखंकृत्वाचरुश्रपणासादनान्ते

पूर्वांगहोमंकृत्वा यस्त्वाह्रदाकीरिणेतिपुरोनुवाक्यामुक्त्वा यस्मैत्वंसुकृतेइतियाज्ययाहुत्वा

व्यस्तसमस्तव्याह्र्तीर्हुत्वास्विष्टकृदादिकुर्यात् आचार्यायदक्षिणावस्त्रकुण्डलांगुलीयकं दद्यादिति ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP