संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथवैधृतिशान्तौविशैषः

धर्मसिंधु - अथवैधृतिशान्तौविशैषः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


पूर्ववत्व्रीहितण्डुलतिलराशौस्थपितकुम्भे मध्ये त्र्यम्बकमितिमंत्रेणरुद्रंदक्षिणतः

उत्सूर्यइतिसूर्यउत्तरश्चाप्यायस्वेतिसोममावाह्यपूजयेत् अन्वाधानेरुद्रंदमिच्चर्वाज्यैः

प्रतिद्रव्यमष्टोत्तरशतसंख्याहुतिभिः सूर्यसोमौप्रत्येकमष्टाविंशतिसंख्यैस्तैरेवद्रव्यैर्मृत्युंजयमष्टोत्तरसहस्त्रशतान्यतरसंख्यतिलाहुतिभिः

शेषेणेत्यादिअन्यत्पुर्ववत् संक्रान्तिदिनेवैधृतिसत्त्वे देवताभेदाच्छान्तिद्वयंपृथक्कार्यम् इतिवैधृतिशान्तिः ॥

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP