संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
तानिनामानि

धर्मसिंधु - तानिनामानि

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


चतुर्विधानि देवतानाममासनामनक्षत्रनामव्यावहारिकनामोति

तत्रामुकदेवताभक्तइत्याकारकंदेवतानामप्रथमम् चैत्रादिमासनामानिवैकुण्ठोथजनार्दनः ।

उपेन्द्रोयज्ञपुरुषोवासुदेवस्तथाहरिः १ योगीशःपुण्डरीकाक्षःकृष्णोनन्तोऽच्युतस्तथा ।

चक्रीति द्वादशैतानिक्रमादाहुर्मनीषिणः २ इत्यनुसारेनमासनामद्वितीयकम् मासाश्चात्रचान्द्राः तेच

शुक्लादिकृष्णान्ताएवयस्मिन्नक्षत्रेजन्मन्नक्षत्रवाचकशब्दात्तत्रजातइत्यधिकारविहिततद्धितप्रत्ययेकृतेनिष्पन्नंनाक्षत्रंनामतृतीय

तद्यथा अश्वयुक्‌ आपभरणः कार्तिकः रौहिणः मार्गशीर्षः आर्द्रकः पुनर्वसुः पुष्यः आश्लेषः माघः पूर्वाफल्गुनः

उत्तराफल्गुनः हस्तः चैत्रः स्वातिः विशाखः अनुराधः ज्यैष्ठः मूलकः पूर्वाषाढः उत्तराषाढः आभिजितः श्रावणः

श्रविष्ठाः शतभिषक्‌पूर्वाप्रोष्ठपादः उत्तराप्रोष्ठपादः रैवतः

इति केचित्तुचूचेचोलाश्विनीप्रोक्तेत्यादिज्योतिर्ग्रन्थोक्तावकहडाचक्रानुसारेनाश्विन्यादेश्वतुर्षुचरणेषु

चूडामणीश्चेदीशश्चोलेशोलक्ष्मणैत्यादिकानि नाक्षत्रनामानिकुर्वन्ति तन्नश्रौतग्रन्थादिबहुसंमतम्

सांख्यायनास्तुकृत्तिकोस्पन्नस्याग्निशर्मेतिनक्षत्रदेवतासंबद्धंनाक्षत्रंनामकुर्वन्ति एवंकातीयाअपि

नाक्षत्रजनामैवाभिवादनीयंगुप्तंचामौञ्जीबन्धनात् मातापितरावेवंजानीयाताम् व्यावहारिकंनामचतुर्थम्

तच्चकवर्गादिषुतृतीयचतुर्थपञ्चमवर्णहकारान्यतमवर्णाद्यावयवकंयरलवान्यतममध्यवर्णयुतंऋलृवर्णरहितं

विसर्गान्तंपित्रादिपुरुषत्रयान्यतमवाचकंशत्रुवाचकभिन्नंतद्धितप्रत्ययरहितं

कृत्प्रत्ययान्तंयुग्माक्षरंपुसामयुग्माक्षरंस्त्रीणांकार्यम् यथादेवइतिहरिरिति

उक्तसर्वलक्षणाभावेसमाक्षरंपुंसामयुग्माक्षरंस्त्रीणामित्येकलक्षणयुतमेव

यथारुद्रइतिराजेत्यादि अक्षरमत्रस्वरः व्यञ्जनेषुनसंख्यानियमः अत्रविशेषःद्वयक्षरंप्रतिष्ठाकामश्चतुरक्षरंब्रह्मवर्चसकामः

अन्त्यलकाररेफंवर्जयेदिति आपस्तंबहिरण्यकेशिसुत्रेतु प्रातिपदिकादि धात्वन्तंयथाहिरण्यदाइतिउपसर्गयुतंवा

सुश्रीरित्यादीतिविशेषउक्तः तच्चव्यावहारिकं नामशर्मपदान्तंदेवपदान्तंवाब्राह्मणस्य वर्मेतिराजेतिवापदयुतंक्षत्रियस्य

गुप्तदत्तान्यतरान्तवैश्यस्य दासान्तं शूद्रस्य कार्यम् व्यावहारिकंनामप्रासादादीनामपिकार्यम्

देवालयजगजाश्वानां वृक्षाणांवापिकूपयोः सर्वापणानांपण्यानांचिह्नानांयोषितांनृणाम् १

काव्यादीनांकवीनांचपश्वादीनांविशेषतः । राजप्रासादयज्ञानांनामकर्मयथोदितम् २ इत्युक्तेः ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP