संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
हरिवंशश्रवणप्रयोगः

धर्मसिंधु - हरिवंशश्रवणप्रयोगः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


स्त्रीशुद्रौविप्रैःपञ्चगव्यंकारयित्वातूष्णींपिबतइतिस्मृत्यर्थसारः

अयंप्रायश्चित्तविधिःकृच्छ्रन्यूनप्रायाश्चित्तेषुनकार्यःकृच्छ्रप्रभृतिषुसर्वत्रप्रायश्चित्तेष्वनुष्ठेयः

एवंकृच्छाद्यनुष्ठायसूर्यारुणसंवादमहार्णवादिकर्मविपाकग्रन्थोक्तंहरिवंशादिश्रवणादिकर्मकुर्यात् तत्रशुभेदिनेदेशकालौसंकिर्त्य

अनेकजन्मार्जितानपत्यत्वमृतपत्यत्वादिनिदानभूतबालघातनिक्षेपाहरण

विप्ररत्नापहरणादिजन्यदुरितसमुलनाशद्वआरादीर्घायुष्मद्बहुपुत्रादिसंततिप्राप्तिकामोहरिवंशं

श्रोष्यामित्येकस्यकर्तृत्वे

दंपत्यौःकर्तृत्वेश्रोष्यावइति संकल्प्यगणेशपूजनस्वस्तिवाचननान्दीश्राद्धानिविनायकशान्तिंचकृत्वाहरिवंशश्रवनार्थंश्रावयितारंत्वांवृणे

इति विप्रंवृत्वावस्त्रालंकारैःपूजयेत् वाचकंप्रत्यहंपायसादिनाभोजयेत् दंपतीप्रतिदिनंत्रयान्तामित्यादिवैदिकैःसुरास्त्वामितिपौराणैश्चमन्त्रैः

सुस्नातावलंकृतौतदेकचित्तौश्रृण्वन्तौतैलताम्बूलक्षौरमैथुनखट्‌वाशयनानियावत्समाप्तिवर्जयन्तौहविष्यंभूञ्जीयाताम् अन्तेवाचकायगां

सुवर्णत्रयमेकंवासुवर्णंदक्षिणांदत्त्वाप्रत्यवरोहमन्त्रेणसहस्त्रंतिलाज्यंहुत्वाशतं

विप्रानचतुर्विंशतिमिथुनानिवापायसेनभोजयेदितिहरिवंशश्रवणप्रयोगः ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP