संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथदन्तजननशान्तिः

धर्मसिंधु - अथदन्तजननशान्तिः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


उपरिप्रथमंयस्यजायन्तेथशिशोर्द्विजाः । दन्तैर्वासहयस्यस्याज्जन्मभार्गवसत्तम १ द्वितीयेचतृतीयेचतुर्थेपञ्चमेतथा ।

यदादन्ताश्चजायन्तेमासेचैवमहद्भयम् २ मातरंपितरंवाथखादेदात्मानमेवच बालानामष्टमेमासिषष्ठेमासिततःपुनः ३

दन्तायस्यचजायन्तेमातावाम्रियतेपिता । बालकःपीड्यतेवात्रस्वयमेवनसंशयः ४

केचित्तुअष्टमेमासिदन्तजन्मशुभमाहूतत्रास्यशिशोः प्रथममूर्ध्वदन्तजननसूचितसर्वारिष्टेत्यादिसदन्तजननसूचितेत्यादिवा

द्वितीयमासेदन्तजननसूचितेत्यादिवासंकल्पंयथानिमित्तंयोजयेत् स्थण्डिलोत्तरभागेनौकायांस्वर्णपीठेवास्वस्तिकयुतेबालमुपवेश्य

सर्वौषध्यादियुक्तजलैः स्नापयित्वास्थण्डिलपुर्वतः कलशेप्रतिमासु धातारंवह्नि सोमंवायुंपर्वतान्‌केशवेंचेतिषट्‌देवताःसंपूज्य

ग्रहान्वाधानान्ते धातारंसकृच्चरुणावन्हादिपञ्चदेवता एकैकयाज्याहुत्या शेषेणेत्यादिअन्वादध्यात् धात्रेत्वा

जुष्टंनिर्वपामीत्यादिनिर्वापप्रोक्षणे नाम्नाचरुहोमः स्रुवेणवन्हादिभ्यः पञ्चाज्याहुतयोपिनाम्नैव

होमान्तेदक्षिणांदत्त्वासप्ताहंयथाशक्तिब्राह्मणान्‌भोजयेत् अष्टमदिनेकाञ्चनादिदत्वा कर्मेश्वरार्पणंकुर्यात्

षष्ठाष्टममासयोर्दन्तजननेतु एकस्याबृहस्पतिदेवतायाः पूजनम् दधिमधुघृताक्तानामश्वत्थसमिधामष्टोत्तरशतं

बृहस्पतिमन्त्रेणहोमः आज्येनस्विष्टकृदादि इतिदन्तजननशान्तिः ॥

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP