संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
रजोनिवृत्तावेवज्ञातव्यः

धर्मसिंधु - रजोनिवृत्तावेवज्ञातव्यः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


एवंत्रिदिनंस्थित्वाचतुर्थेहनिषष्टिवारंमृत्तिकाशौचेनमलंप्रक्षाल्यदन्तधावनपूर्वकंसंगवकालेस्नायात् सूर्योदयात्प्राक्स्नानंत्वनाचारः

चतुर्थे‍हनि रजोनिवृत्तौभर्तृशुश्रूषणादौशुद्धिः पञ्चमेहनिदैवपित्र्यकर्मणिशुद्धिः

कानिचिद्दिनानिरजोयद्यनुवर्तेततदातन्निवृत्तिपर्यंन्तंदैवपित्र्ययोर्नशुद्धिः

रोगेणेत्वनुवृत्तौप्रागुक्तम् केचित्तुचतुर्थदिवसेदर्शेष्ट्यादिश्रौतकर्माणिकर्तव्यानीत्याहुः

अपरेतुइतरदिनापेक्षयाचतुर्थदिनस्यैवानुकूलत्वेतत्रैवगर्भाधानंदुष्टरजोदर्शनशान्तिश्चकर्तव्या महासंकटे

श्रीसूक्तहोमपूर्वकाभिषेकेणोपनयनादिकमपिचतुर्थेहनिकर्तव्यमित्याहुः अयंचतुर्थेहन्यधिकारनिर्णयःसर्वथारजोनिवृत्तावेवज्ञातव्यः ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP