संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथसुखप्रसवकरम्

धर्मसिंधु - अथसुखप्रसवकरम्

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथसुखप्रसवकरम् प्रसवप्रतिबन्धेरुग्विधाने प्रमंदिनेइत्यृचंविजिहीर्ष्वेतिसूक्तंवाजपेत्

एताभ्यामभिमन्त्रितजलंवापाययेत् तेनसुखप्रसवः शीघ्रप्रसवमन्त्रस्तु हिमवत्युत्तरेपार्श्वे सुरथानामयक्षिणी ।

तस्याःस्मरणमात्रेणविशल्यागर्भिणीभवेत् १ ॐ क्षीं ॐस्वाहेतिमन्त्रेण दूर्वांकुरेणतिलतैलंशतंसहस्त्रं

वाऽभिमंत्र्यकिंचित्पाययेत् किंचिन्मात्रस्यगर्भेलेपश्च सम्यग्लेपेशीघ्रंसुखप्रसवः

अस्थिमात्रावशिष्टगोमस्तकस्यसूतिकागृहोपरिनिधानेसुखप्रसवः

वंशनिम्बयोस्त्वक्‍तुलसीमूलंकपित्थपत्रकरवीरबीजंचसमभागंमहिषीदुग्धेनपेषयित्वातेनसतैलनयोनिलेपसद्यःप्रसवः ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP