संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध १|
अथगर्भिणीधर्माः

धर्मसिंधु - अथगर्भिणीधर्माः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथगर्भिणीधर्माः गर्भिणीकुञ्जराश्वादिशैलहर्म्यादिरोहणम् ।

व्यायामंशीघ्रगमनंशकटारोहणंत्यजेत् १ नभस्मादावुपविशेन्मुसलोलूखलादिषु ।

त्यजेज्जलावगाहंचशून्यंसद्मतरोस्तलम् २ कलहंगात्रभगंचतीक्ष्णात्युष्णादिभक्षणम् ।

संध्यायामतिशीताम्लंगुर्वाहारंपरित्यजेत् ३ व्यवायशोकासृङ्‍मोक्षंदिवास्वापंनिशिस्थितिम् ।

भस्माङ्गारनखैर्भूमिलेकनंशयनंसदा ४ त्येजेदमङ्गलंवाक्यंनचहास्यादिकाभवेत् ।

नमुक्तकेशानोद्विग्नाकुक्कुटासनगानच ५ गर्भरक्षासदाकार्यानित्यंशौचनिषेवणात् ।

प्रशस्तमन्त्रलिखनाच्छस्तमाल्यानुलेपनात् ६ विशुद्धगेहवसनाद्दानैःश्वश्व्रादिपूजनैः ।

हरिद्राकुंकुमंचैवसिन्दूरं कज्जलंतथा ७ केशसंस्कारताम्बूलंमाङ्गल्याभरणंशुभम् ।

चतुर्थेमासिषष्ठे वाप्यष्टमेगर्भिणीवधूः ८ यात्रांविवर्जयेन्नित्यमाषाढेतुविशेषतः ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP