संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|हरिवंश पर्व|
चतुर्विशतितमोऽध्यायः

हरिवंश पर्व - चतुर्विशतितमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


विभ्राजस्य ब्रह्मदत्तस्य पुत्ररूपेण उत्पत्तिः, राज्ञ्या संनत्याः कोपम्, ब्राह्मणप्रोकत श्लोकेभ्यः ब्रह्मदत्त, पाञ्चाल्य एवं कण्डरीकेभ्यः स्वजातिज्ञानप्राप्तिः एवं ब्रह्मदत्तादीनां तपसा मोक्षप्राप्तिः ।

मार्कण्डेय उवाच
ब्रह्मदत्तस्य तनयः स विभ्राजस्त्वजायत ।
योगात्मा तपसा युक्तो विष्वक्सेन इति श्रुतः ॥१॥
कदाचिद् ब्रह्मदत्तस्तु भार्यया सहितो वने ।
विजहार प्रहृष्टात्मा यथा शच्या शचीपतिः ॥२॥
ततः पिपीलिकरुतं स शुश्राव नराधिपः ।
कामिनीं कामिनस्तस्य याचतः क्रोशतो भृशम् ॥३॥
श्रुत्वा तु याच्यमाना तां क्रुद्धां सूक्ष्मां पिपीलिकाम् ।
ब्रह्मदत्तो महाहासमकस्मादेव चाहसत् ॥४॥
ततः सा संनतिर्दीना व्रीडितेवाभवत्तदा ।
निराहारा बहुतिथं बभूव वरवर्णिनी ॥५॥
प्रसाद्यमाना भर्त्रा सा तमुवाच शुचिस्मिता ।
त्वया च हसिता राजन् नाहं जीवितुमुत्सहे ॥६॥
स तत्कारणमाचख्यौ न च सा श्रद्दधाति तत् ।
उवाच चैनं कुपिता नैष भावोऽस्ति मानुषे ॥७॥
को वै पिपीलिकरुतं मानुषो वेत्तुमर्हति ।
ऋते देवप्रसादाद् वा पूर्वजातिकृतेन वा ॥८॥
तपोबलेन वा राजन् विद्यया वा नराधिप ।
यद्येष वै प्रभावस्ते सर्वसत्त्वरुतज्ञता ॥९॥
यथाहमेतज्जानीयां तथा प्रत्याययस्व माम् ।
प्राणान् वापि परित्यक्ष्ये राजन् सत्येन ते शपे ॥१०॥
तत् तस्या वचनं श्रुत्वा महिष्याः परुषाक्षरम् ।
स राजा परमापन्नो देवश्रेष्ठमगात् ततः ॥११॥
शरण्यं सर्वभूतेशं भक्त्या नारायणं हरिम् ।
समाहितो निराहारः षड्रात्रेण महायशाः ॥१२॥
ददर्श दर्शने राजा देवं नारायणं प्रभुम् ।
उवाच चैनं भगवान् सर्वभूतानुकम्पकः ॥१३॥
ब्रह्मदत्त प्रभाते त्वं कल्याणं समवाप्स्यसि ।
इत्युक्त्वा भगवान् देवस्तत्रैवान्तरधीयत ॥१४॥
चतुर्णां तु पिता योऽसौ ब्राह्मणानां महात्मनाम् ।
श्लोकं सोऽधीत्य पुत्रेभ्यः कृतकृत्य इवाभवत् ॥१५॥
स राजानमथान्विच्छन्सहमन्त्रिणमच्युतम् ।
न ददर्शान्तरं किंचिच्छोकं श्रावयितुं तदा ॥१६॥
अथ राजा सरःस्नातो लब्ध्वा लब्ध्वा नारायणाद्वरम् ।
प्रविवेश पुरीं प्रीतो रथमारुह्य काञ्चनम् ॥१७॥
तस्य रश्मीन्प्रत्यगृह्णात्कण्डरीको द्विजर्षभः ।
चामरं व्यजनं चापि बाभ्रव्यः समवाक्षिपत् ॥१८॥
इदमन्तरमित्येव ततः स ब्राह्मणस्तदा ।
श्रावयामास राजानं श्लोकं तं सचिवौ च तौ ॥१९॥
सप्त व्याधा दशार्णेषु मृगाः कालञ्जरे गिरौ ।
चक्रवाकाः शरद्वी हंसाः सरसि मानसे ॥२०॥
तेऽभिजाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ।
प्रस्थिता दीर्घमध्वानं यूयं किमवसीदथ ॥२१॥
तच्छ्रुत्वा मोहमगमद् ब्रह्मदत्तो नराधिपः ।
सचिवश्चास्य पाञ्चाल्यः कण्डरीकश्च भारत ॥२२॥
स्रस्तरश्मिप्रतोदौ तौ पतितव्यञ्जनावुभौ ।
दृष्ट्वा बभूवुरस्वस्थाः पौराश्च सुहृदस्तथा ॥२३॥
मुहूर्तमेव राजा स सह ताभ्यां रथे स्थितः ।
प्रतिलभ्य ततः संगं प्रत्यागच्छदरिंदमः ॥२४॥
ततस्ते तत्सरः स्मृत्वा योगं तमुपलभ्य च ।
ब्राह्मणं विपुलैरर्थैर्भोगैश्च समयोजयन् ॥२५॥
अभिषिच्य स्वराज्ये तु विष्वक्सेनमरिंदमम् ।
जगाम ब्रह्मदत्तोऽथ सदारो वनमेव ह ॥२६॥
अथैनं संनतिर्धीरा देवलस्य सुता तदा ।
उवाच परमप्रीता योगाद् वनगतं नृपम् ॥२७॥
जानन्त्या ते महाराज पिपीलिकरुतज्ञताम् ।
चोदितः क्रोधमुद्दिश्य सक्तः कामेषु वै मया ॥२८॥
इतो वयं गमिष्यामो गतिमिष्टामनुत्तमाम् ।
तव चान्तर्हितो योगस्ततः संस्मारितो मया ॥२९॥
स राजा परमप्रीतः पत्न्याः श्रुत्वा वचस्तदा ।
प्राप्य योगं बलादेव गतिं प्राप सुदुर्लभाम् ॥३०॥
कण्डरीकोऽपि धर्मात्मा सांख्ययोगमनुत्तमम् ।
प्राप्य योगगतिं सिद्धो विशुद्धस्तेन कर्मणा ॥३१॥
क्रमं प्रणीय पाञ्चाल्यः शिक्षां चोत्पाद्य केवलाम् ।
योगाचार्यगतिं प्राप यशश्चाग्र्यं महातपाः ॥३२॥
एवमेतत् पुरावृत्तं मम प्रत्यक्षमच्युत ।
तद् धारयस्व गाङ्गेय श्रेयसा योक्ष्यसे ततः ॥३३॥
ये चान्ये धारयिष्यन्ति तेषां चरितमुत्तमम् ।
तिर्यग्योनिषु ते जातु न गमिष्यन्ति कर्हिचित् ॥३४॥
श्रुत्वा चेदमुपाख्यानं महार्थं महतां गतिम् ।
योगधर्मो हृदि सदा परिवर्तति भारत ॥३५॥
स तेनैवानुबन्धेन कदाचिल्लभते शमम् ।
ततो योगगतिं याति शुद्धां तां भुवि दुर्लभाम् ॥३६॥
वैशम्पायन उवाच
एवमेतत् पुरा गीतं मार्कण्डेयेन धीमता ।
श्राद्धस्य फलमुद्दिश्य सोमस्याप्यायनाय वै ॥३७॥
सोमो हि भगवान् देवो लोकस्याप्यायनं परम् ।
वृष्णिवंशप्रसङ्गेन तस्य वंशं निबोध मे ॥३८॥

ति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितृकल्पसमाप्तिर्नाम चतुर्विंशोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : July 12, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP