संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
विंशतितमोऽध्यायः

प्रथम खण्डः - विंशतितमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


वज्र उवाच ॥
भागीरथीत्वं गङ्गात्वं देवनद्या मया श्रुतम् ॥
किर्मर्थं जाह्नवी लोके कथ्यते सागरङ्गमा ॥१॥
मार्कण्डेय उवाच ॥
पञ्चालाख्योऽस्ति विषयो मध्यदेशे महीपते ।
स्वधर्मकर्मनिरतैर्युतो वर्णाश्रमैः सदा ॥२॥
महोदयं पुरं तत्र कुशस्तम्भेन निर्मितम् ॥
सर्वरत्नसमाकीर्णं कान्यकुब्जेति विश्रुतम् ॥३॥
तस्मिन्बभूव भूपालो जह्नुः परमधार्मिकः ॥
यस्य कीर्तिमतः कीर्तिर्ब्रह्माण्डं व्याप्य तिष्ठति ॥४॥
स कदाचिन्महीपालो हयमेधमुपाहरत् ॥
दीक्षितस्य नरेन्द्रस्य यज्ञवाटं तु निम्रगा ॥५॥
प्लावयामास वेगेन जलौघैर्यदुसत्तम् ॥१॥
प्लाविते यज्ञवाटे तु राजा गङ्गां तदाब्रवीत् ॥६॥
अस्य गङ्गैऽवलेपस्य सद्यः फलमवाप्नुहि ॥
पिबामि सकलं तोयं तव सागरवल्लभे ॥७॥
एवमुक्त्वा पपौ राजा सर्वं भागीरथीजलम् ॥
तपसा महता राजंस्तथा योगबलेन च ॥८॥
दृष्ट्वैव गङ्गां निस्तोयां दीनैर्मुनिजनैस्ततः ॥
प्रसादितस्तु गङ्गार्थे तत्याज श्रवणेन ताम् ॥९॥
दुहितृत्वे च जग्राह राजा भागीरथीं तदा ॥
तेन सा कथिता लोके जाह्नवी यदुनन्दन ॥१०॥
अतीव दर्पितो राजा गङ्गायाः स यदा नृप ॥
यशोऽर्थं प्लावयामास यज्ञवाटं तदानघ ॥११॥
एवं त्रिलोके नृप जह्नुकन्या प्रोक्ता बुधैर्विष्णुपदी पवित्रा ॥
हिमाचलस्याद्रिपतेस्तनूजा समुद्रपत्नी वरदा विशोका ॥१२॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे जह्नुकन्योपाख्यानं नाम विंशतितमोऽध्यायः ॥२०॥

N/A

References : N/A
Last Updated : July 23, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP