संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
पञ्चमोऽध्यायः

प्रथम खण्डः - पञ्चमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


 ॥मार्कण्डेय उवाच ॥
भूर्लोकः प्रथमो राजञ्शृणुष्व गदतो मम ॥
पातालेन तु तत्तुल्यमूर्ध्वतः परिकीर्त्तितः ॥१॥
वायुस्कन्धा विनिर्दिष्टास्ते तु सप्त महात्मभिः ॥
एकैकं नियुताः पंच योजनानां प्रकीर्तितम् ॥२॥
पशवः पक्षिणः कीटा मनुष्याः किन्नरास्तथा ॥
यक्षराक्षसगन्धर्वाः पिशाचा भूमिगोचराः ॥३॥
सर्व एते विनिर्दिष्टा अन्नादा भूमिगोचराः ॥
विद्याधराणां प्रथमं वायुमार्गः प्रकीर्त्तितः ॥४॥
द्वितीयः सिद्धविद्यानां तृतीयस्तु गरुत्मताम् ॥
चतुर्थो वायुमार्गस्तु गन्धर्वाणां प्रकीर्त्तितः ॥५॥
विनायकाः पञ्चमगा षष्ठे च करिणां गणाः ॥
येषां शीकरतोयेन चावश्यायः प्रकीर्त्तितः ॥६॥
सप्तमे च महाभाग सिद्धास्तिष्ठंति यादव ॥
तस्योपरिष्टादपरस्तावदेव प्रमाणतः ॥७॥
भुवर्लोक इति ख्यातो यत्र तिष्ठंति देवताः ॥
मन्वन्तराधिकारेषु ये भविष्या महीपते ॥८॥
तस्योपरिष्टादपरस्तावदेव प्रमाणतः ॥
स्वर्लोको वसतिर्यत्र प्रायशः पुण्यकर्मणाम् ॥९॥
सोमपानां च देवानां शक्रादीनां महीपते ॥
महर्लोकस्थितिर्यत्र देवतानां महात्मनाम् ॥१०॥
विनिवृत्ताधिकाराणां सिद्धानां नृपसत्तम ॥
तस्योपरिष्टादपरस्तावदेव प्रमाणतः ॥११॥
जनलोकः स्थितिर्यत्र गवां पार्थिवसत्तम ॥
तिष्ठन्ति ब्रह्मणो रात्र्यां यत्र जीवाः समन्ततः ॥१२॥
तस्योपरिष्टादपरस्तावदेव प्रमाणतः ॥
तपोलोकः स्थितिर्यत्र प्राणेशानां महात्मनाम् ॥१३॥
तस्योपरिष्टादपरस्तावदेव प्रमाणतः ॥
सत्यलोकः स्थितिर्यत्र ब्रह्मणः परमेष्ठिनः ॥१४॥
इत्येते कथिताः सप्त तव लोका महात्मनाम् ॥
एतावानेव सवितुर्विचरन्ति मरीचयः ॥१५॥
एतेषु लोकसंज्ञोक्ता तस्मादेव मनीषिभिः ॥
तस्योपरिष्टादपरस्तावदेव प्रमाणतः ॥१६॥
स्थानं रुद्रस्य कथितं रुद्रतेजोविराजितम् ॥
ब्रह्मलोकोपरिष्टात्तु रुद्रलोको महत्तमः ॥१७॥
योजनानां सहस्राणि पञ्चभिर्निबिडं मतम् ॥
आदित्यमन्दिरं प्रोक्तं यदेतद्दिवि दृश्यते ॥१८॥
यदेतद्दृश्यते नीलं तमस्तत्पृथिवीपते ॥
तमसस्तु परे पारे रुद्रलोकः स्वयं प्रभो ॥१९॥
रुद्रत्वं समनुप्राप्तैस्तत्र भक्तैर्महानघ ॥
क्रीडन्नास्ते महादेवः सपत्नीको वृषध्वजः ॥२०॥
तस्योपरिष्टादपरस्तावदेव प्रमाणतः ॥
अगम्यस्सर्वदेवानां विष्णुलोकः प्रकीर्त्तितः ॥२१॥
तस्योपरिष्टाद्ब्रह्माण्डः काञ्चनो दीप्तिसंयुतः ॥
भुवर्लोके तु वसतिर्वामनस्य महात्मनः ॥२२॥
स्वर्लोके वसतिर्विष्णोर्वैकुण्ठस्य महात्मनः ॥
नृवराहस्य वसतिर्महर्लोके प्रकीर्तिता ॥२३॥
नृसिंहस्य तथा प्रोक्ता जनलोके महात्मनः ॥
त्रिविक्रमस्य वसतिस्तपोलोके प्रकीर्तिता ॥२४॥
लोकाः सन्तानका नाम सत्यलोके प्रकीर्त्तिताः ॥
एतेषु देवं पश्यन्ति देवाः सेन्द्रपुरोगमाः ॥२५॥
तपसा महता राजन् भक्ताश्च सततं प्रभुम् ॥
रुद्रस्थानोपरिष्टात्तु विष्णोः स्थानं मयोदितम् ॥२६॥
न कश्चिदेनं शक्नोति द्रष्टुं देववरं हरिम् ॥
न तत्र सूर्यस्तपति चन्द्रमा न विराजते ॥२७॥
तेजसा तस्य देवस्य स तु देशो विराजते ॥
तस्योपरिष्टादारभ्य यावदन्तं महीपते ॥२८॥
प्रोक्तं वराहस्थानस्य तत्र मानं निबोध मे ॥
योजनानां च षट्कोट्यस्त्रिंशच्च नियुतान्यथ ॥२९॥
एतावच्चैव भूतानां वसतिः परिकीर्तिता ॥
एतावदेव चन्द्रस्य तलमुक्तं समंततः ॥३०॥
एतेषु देवं पश्यन्ति देवाः सेन्द्रपुरोगमाः ॥
तपसा महता राजन् भक्ताश्च सततं प्रभुम् ॥३१॥
बाह्यतोऽण्डं दशगुणं त्वद्भिस्तु परिवारितम् ॥
आपो दशगुणेनैव बाह्यतस्तेजसा वृताः ॥३२॥
तेजोदशगुणेनैव बाह्यतः पवनेन च ॥
वायुर्दशगुणेनैव गगनेन तथावृतः ॥३३॥
आकाशं च दशघ्नेन मनसा बाह्यतो वृतम् ॥
मनश्च बुद्ध्या सकलं वृतं राजन् दशघ्नया ॥३४॥
आत्मना चावृता बुद्धिर्दशघ्नेन समन्ततः ॥
अव्यक्तेन तथैवात्मा दशघ्नेनैव चावृतः ॥३५॥
अव्यक्तः पुरुषेणाथ त्वनन्तेनावृतोऽनघ ॥
एवं विधानामण्डानामव्यक्तः पुरुषोत्तमः ॥३६॥
तिर्य्यगूर्ध्वमधः संख्या वक्तुं राजन्न शक्यते ॥
अनन्तत्वात्प्रधानस्य पुरुषस्य महात्मनः ॥३७॥
एकरूपास्तथैवाण्डाः सर्व एव नराधिप ॥
तुल्यदेशविभागश्च तुल्यजन्तव एव च ॥३८॥
देशेदेशे समाना ये अण्डेषु नृपसत्तम ॥
सुखदुःखे समे तेषां जीवितं मरणं तथा ॥३९॥
सर्वाण्डानां समा ज्ञेया कालसंख्या नराधिप ॥
पौरुषस्य दिनस्यान्ते सर्वे ह्यण्डनिवासिनः ॥४०॥
एकोऽप्यनन्तो राजेन्द्र नान्तरेव प्रकीर्तितः ॥
अयं मयोक्तो नृप सन्निवेशः संक्षेपमात्रेण चराचरस्य ॥
व्यासेन चैवं परिकीर्त्यमानः समाप्यते नैव कदाचिदेव ॥४१॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे लोकवर्णनं नाम पञ्चमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : July 22, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP