संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
अध्यायः ०८३

खण्डः १ - अध्यायः ०८३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
उत्तरं त्वयनं दिव्यं पैत्र्यं स्याद्दक्षिणायनम्॥
वसन्तश्चाग्निदैवत्यः शाक्रो ग्रीष्म उदाहृतः ॥१॥
वैश्वदेवी तथा प्रावृट्प्राजापत्या शरत्स्मृता॥
हेमन्तो वैष्णवः प्रोक्तो मारुतः शिशिरः स्मृतः ॥२॥
त्वाष्ट्रश्चैत्रस्तु वैशाखो मासश्चैवाग्निदैवतः॥
ज्येष्ठश्शाक्रस्स्मृतो मास आषाढो वैश्वदैवतः ॥३॥
श्रावणो विश्वदैवत्य आजो भाद्रपदस्तथा॥
अश्वयुक्ताश्विनो मास आग्नेयः कार्त्तिकः स्मृतः ४॥
मार्गशीर्षस्तथा सौम्यः पौषस्याज्जीवदैवतः॥
पैत्र्यो मासस्स्मृतो माघः फाल्गुनो भगदैवतः ॥५॥
मासेषु मासदैवत्या शुक्लपक्षाः प्रकीर्त्तिताः॥
वक्ष्यामि कृष्णपक्षाणां दैवतानि तवानघ ॥६॥
चैत्रो याम्यस्स्मृतो राजन्नाग्नेयश्चाप्यनन्तरः॥
ज्येष्ठो रौद्रः स्मृतः पक्षस्त्वाषाढः सार्प उच्यते ॥७॥
पैत्रश्च श्रावणो मासः सावित्रश्चाप्यनन्तरः॥
मैत्रश्चाश्वयुजो मासः शाक्रश्चाप्यग्निदैवतः ॥८॥
तथा च नैर्ऋतः सौम्यः पौषः स्याद्विष्णुदैवतः॥
वारुणश्च तथा पैत्रः फाल्गुनः पौष्ण उच्यते ॥९॥
अतः परं प्रवक्ष्यामि यद्देवो यद्ग्रहः स्मृतः॥
अग्निरर्कस्स्मृतस्सोमो वरुणः परिकीर्तितः॥ ॥१०॥
अङ्गारकः कुमारश्च बुधश्च भगवान्हरिः॥
बृहस्पतिस्स्मृतः शक्रः शुक्रो देवी च पार्वती ॥११॥
प्रजापतिश्शनैश्चारो राहुज्ञेंयो गणाधिपः॥
विश्वकर्मा स्मृतः केतुर्ये ग्रहास्ते पुरः स्मृताः ॥१२॥
अतः परं प्रवक्ष्यामि तव नक्षत्रदैवताः॥
कृत्तिका चाग्निदैवत्या रोहिण्यर्केश्वरा स्मृता ॥१३॥
इन्द्वर्क्षः सौम्यदैवत्यो रौद्री आर्द्रा तथा स्मृता॥
पुनर्वसुस्तथादित्यो पुष्यश्च गुरुदैवतः ॥१४॥
आश्लेषा सर्पदैवत्या मघा च पितृदैवता॥
भाग्याश्च पूर्वफाल्गुन्य आर्यमाश्च तथोत्तराः ॥१५॥
सावित्रश्च तथा हस्तश्चित्रा त्वाष्ट्री प्रकीर्तिता॥
स्वातिश्च वायुदैवत्या नक्षत्रे परिकीर्तिता ॥१६॥
इन्द्राग्नीदैवता प्रोक्ता विशाखा यदुनन्दन॥
मैत्रमृक्षमनूराधा शाक्रं ज्येष्ठा प्रकीर्तिता ॥१७॥
तथा नैर्ऋत्यदैवत्यो मूलञ्च तदुदाहृतम्॥
आप्यस्त्वाषाढपूर्वाः स्युश्चोत्तरा वैश्वदैवताः ॥१८॥
ब्राह्मी चैवाभिजित्प्रोक्ता श्रवणो वैष्णवः स्मृतः॥
वासवं च तथा ऋक्षं धनिष्ठा प्रोच्यते बुधैः ॥१९॥
तथा शतभिषक्प्रोक्तं नक्षत्रे वारुणं नृप॥
आजं भद्रापदापूर्वा आहिर्बुध्न्यं तथोत्तरा ॥ ॥२०॥
पौष्णं च रेवती चार्क्षमश्विनी चाश्विदैवतम्॥
भरण्यश्च तथा याम्य प्रोक्तास्ते ऋक्षदैवताः ॥२१॥
ब्रह्मा प्रजापतिर्विष्णुर्यमस्सोमस्तथैव च॥
कुमारो मुनयस्सप्त ह्यष्टौ च मनवस्तथा ॥२२॥
पिशाचश्च तथा धर्मो रुद्राश्चैकादश स्मृताः॥
आदित्या द्वादश तथा कामदेवस्तथैव च ॥२३॥
यक्षाश्च पितरश्चैव प्रतिपत्प्रभृतिर्नृप॥
तिथीश्वरास्तथा प्रोक्ता करणान्नामतः शृणु ॥२४॥
तिथ्यर्धभोगि करणं सदा भवति पार्थिव॥
स्थिराणि तेषां चत्वारि सप्त विद्धि चराणि च ॥२५॥
अन्ते कृष्णचतुर्दश्यां द्वितीये शकुनिः स्मृतः॥
प्रथमे पञ्चदश्यर्धे कृष्णे प्रोक्तं चतुष्पदम् ॥२६॥
तस्यैव चापरे राजन्नागाख्यं करणं मतम्॥
शुक्लप्रतिपदार्धे तु किंस्तुघ्नं करणं मतम् ॥२७॥
एतानि राजन्प्रोक्तानि स्थिराणि करणानि तु॥
कलिर्धर्मस्तथा सर्पो येषां वायुश्च दैवतम ॥२८॥
शुक्लप्रतिपादार्धे तु द्वितीये यदुनन्दन ॥२९॥
पञ्चम्यां च तथा ह्यर्धे त्वष्टम्यां च तथा परे॥
द्वादश्यर्धे तथा पूर्वे पौर्णमास्यां तथा परे॥ ॥३०॥
कृष्णपक्षचतुर्थ्यां तु प्रथमेऽर्धे तथैव च॥
सप्तम्यां चापरे त्वर्धे ह्येकादश्यां तथाद्यके ॥३१॥
करणं तु बवं नाम कथितं शक्रदैवतम्॥
द्वितीयार्धे तथाद्ये तु पञ्चम्यर्थे तथा परे ॥३२॥
नक्तस्यर्धे तथा पूर्वे द्वादश्यर्धे तथा परे॥
कृष्णप्रतिपदाद्यार्धे चतुर्थ्यर्धे तथा परे ॥३३॥
अष्टम्यर्धे तथा पूर्वे ह्येकादश्यां तथापरे॥
बालवं नाम करणं कथितं ब्रह्मदैवतम् ॥३४॥
शुक्लपक्षे द्वितीयार्धे षष्ठ्यर्थे प्रथमे तथा॥
नवम्यर्धे तथैवान्ते त्रयोदश्यां तथाद्यके ॥३५॥
कृष्णप्रतिपदार्धे तु पञ्चम्यां प्रथमे तथा॥
द्वितीयार्धे तथाष्टम्यां द्वादश्यां प्रथमे तथा ॥३६॥
कौलवं नाम करणं कथितं मित्रदैवतम्॥
आद्ये शुक्लं तृतीयार्धे षष्ठ्यर्धे च तथा परे ॥३७॥
कृष्णद्वितीयाप्रथमे पञ्चम्यर्धे तथा परे॥
नवम्यर्धे तथा पूर्वे द्वादश्यर्धे तथा परे ॥३८॥
तौतिलं नाम करणमार्यम्णं कथितं बुधैः॥
अन्ते शुक्लतृतीयार्धे सप्तम्यां प्रथमे तथा ॥३९॥
दशम्यर्धे तथैवान्ते चतुर्दश्यां तथाद्यके॥
कृष्णपक्षद्वितीयान्ते षष्ठ्यर्धे प्रथमे तथा॥ ॥४०॥
नवम्यां च तथैवान्ते त्रयोदश्यां तथाद्यके॥
गराभिधानं करणं पृथिवीदैवतं स्मृतम् ॥४१॥
शुक्लपक्षचतुर्थ्यर्धे सप्तम्यां च तथा परे॥
एकादश्यां तथा पूर्वे चतुर्दश्यां तथा परे ॥४२॥
कृष्णतृतीयाप्रथमे षष्ठ्यर्धे च तथा परे॥
दशम्यर्धे तथा पूर्वे त्रयोदश्यां तथा परे ॥४३॥
वणिजं नाम करणं श्रीदेवमभिधीयते॥
शुक्लपक्षे चतुर्थ्यन्ते ह्यष्टम्यां प्रथमे तथा ॥४४॥
एकादश्यपरे चार्धे पौर्णमास्यां तथाद्यके॥
अन्ते कृष्णतृतीयार्धे सप्तम्यां प्रथमे तथा ॥४५॥
द्वितीये च दशम्यर्धे चतुर्दश्यां तथाद्यके॥
विष्टिरित्येव करणं कथितं मृत्युदैवतम् ॥४६॥
सर्वकर्मसु राजेन्द्र सर्वदा गर्हितं च तत्॥
चतुर्विंशत्यहोरात्रे राजन्होराः प्रकीर्त्तिताः ॥४७॥
ग्रहेशदेवगन्धर्वनागयक्षेश्वरप्रभाः॥
सूर्योदयादथारभ्य दिनपाद्याः क्रमेण ताः ॥४८॥
षष्ठक्रमेण च तथा क्रमं तासां निबोध मे॥
अर्कशुक्रर्क्षरात्रीश सौरजीवकुजेश्वराः ॥४९॥
सर्वासां च तथा कालं राहुर्भुङ्क्ते महाग्रहः॥
कुलिकश्च तथा नागो यक्षः पद्मोऽतिविश्रुतः ॥ ॥५०॥
अङ्गारपर्णश्च तथा गन्धर्वश्चाभिधीयते॥
कुलिकस्य तु या वेला सा वर्ज्या सर्वकर्मसु ॥५१॥
तस्यां भुक्ते भवेद्व्याधिर्विषं भुक्तं न जीर्यते॥
प्रत्यक्षमपि तार्क्ष्यस्य तस्यां दष्टो न जीवति ॥५२॥
भुक्तं तस्यां तु भैषज्यं न तु कार्यकरं भवेत्॥
सा तु कुलिविदा ज्ञेया मन्त्रिणा भिषजा तथा ॥५३॥
अविज्ञाय तु तां वेलां त्रयस्ते राजपुङ्गव॥
वैफल्यकरणान्मूढाः प्राप्नुवन्त्ययशो महत् ॥५४॥
प्रत्येकस्यैव वेलायां राहोर्भागं निबोध मे॥
एकैका तु भवेद्धोरा सार्धं विघटिकाशतम् ॥५५॥
विनाडिकाः सप्तषष्ट्या रवेः षोडश कीर्त्तिताः॥
होराकुलिकवेलस्तु शेषः कालो रवेस्स्मृतः ॥५६॥
स्वहोरान्ते तथा वेलाश्चतस्रस्तु विनाडिकाः॥
राहोश्चक्रस्य कथिताः शेषः कालः सितस्य च ॥५७॥
सौम्यहोरासमारम्भ चपकौ द्वौ प्रकीर्तितौ॥
होरा कुलिकवेला तु शेषः कालो बुधस्य च ॥५८॥
एकसप्ततिमुल्लङ्घ्य होरायां तु निशाभृतः॥
अष्टौ तु कुलिकस्योक्ताः शेषः कालो निशाभृतः ॥५९॥
षडशीतिमतिक्रम्य चषकान्रविजस्य तु॥
यच्छेषस्तद्विनिर्दिष्टः कालस्तु कुलिकस्य च ॥ ॥६०॥
सप्तसप्तत्यतिक्रम्य सार्धांस्तु चषकान्गुरौ॥
राहोस्तु चषको होरा शेषकालो गुरोर्मतः ॥६१॥
भौमहोरासमारम्भे द्वात्रिंशत्तु विनाडिकाः॥
वेला तु कुलिकस्योक्ता शेषः कालः कुजस्य तु ॥६२॥
जीवज्ञशुक्रहोरासु सर्वकर्माणि कारयेत्॥
क्रूरासु च तथान्यासु न किञ्चित्कुलिकस्य च ॥६३॥
अतः परं मुहूर्तानां दैवतानि निबोध मे॥
सर्वर्क्षाणि विवर्तन्ते ह्यहोरात्रेण पार्थिव ॥६४॥
सततं ते विनिर्दिष्टा मुहुर्तास्त्रिंशदेव तु॥
वज्र उवाच॥
अष्टाविंशतिरुक्तानि त्वया तानि ममानघ ॥६५॥
त्रिंशन्मुहूर्ताश्च कथं त एव द्विजसत्तम॥
मार्कण्डेय उवाच॥
दिनरात्र्योस्समारंभे ह्यर्धं भवति पार्थिव ॥६६॥
तयोर्मध्ये च सततमभिजिच्चाभिधीयते॥
तयोर्द्वित्वान्मया त्रिंशन्मुहूर्ता विहितास्तव ॥६७॥
नक्षत्रैर्दैवतैस्तेषां देवताः परिकीर्त्तिताः॥
केवलं क्रमहानिश्च क्रमस्तेषां निबोध मे ॥६८॥
रौद्रस्सार्पस्तथा मैत्रः पैत्रो वासव एव च॥
आप्यो वैश्वस्तथा राजन्केश्वरः शक्रदैवतः ॥६९॥
ऐन्द्राग्नेयौ नैर्ऋतस्तु वारुणश्च महीपते॥
आर्यम्णस्तु तथा भोग्यो मुहूर्त्तास्तु दिवाचराः ॥ ॥७०॥
रौद्राऽजदेवोहिर्बुध्न्याः पौष्णश्चाश्विन एव च॥
याम्योऽग्निदैवतश्चैव ब्राह्मस्सौम्यस्तथैव च ॥७१॥
आदित्यो जीवदैवत्यो वैष्णवः सूर्यदैवतः॥
त्वाष्ट्रश्चैवाथ वायव्योः मुहूर्ता रात्रिचारिणः ॥७२॥
अह्नः पञ्चदशो भागो रात्रेश्च यदुनन्दन॥
मुहूर्तसंज्ञः कथितो मुनिभिस्तत्त्वदर्शिभिः ॥७३॥
महाकल्यादथारभ्य कालावयवदैवताः॥
उक्तास्तव मुहूर्ताश्च तेषां काले स्वकेऽर्चनम् ॥७४॥
महाफलं हि निदिष्टं स्याद्वियोगे विशेषतः॥
स्वकाले देवताः पूज्याः सोपचारैर्विशेषतः॥
तस्यास्सकाशाद्धर्मज्ञ कामयद्भिर्महत्फलम् ॥७५॥
काले स्वके यः प्रयतस्तु भक्त्या देवान्यथावत्समुपैति राजन्॥
सपर्यया तस्य दिशन्ति देवाः फलानभीष्टान्नृषु लोहिताक्ष ॥७६॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० कालावयवदैवतानां -माहात्म्यवर्णनो नाम त्र्यशीतितमोऽध्यायः ॥८३॥

N/A

References : N/A
Last Updated : December 02, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP