संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
षट्त्रिंशत्तमोऽध्यायः

प्रथम खण्डः - षट्त्रिंशत्तमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


मार्कंडेय उवाच  ॥
अथ बाल्यं समुत्तीर्णो रामो भृगुकुलोद्वहः ॥
शुश्रूषमाणः पितरं नित्यमास्ते महायशाः ॥१॥
एतस्मिन्नेव काले तु रामे वनगते तदा ॥
आजगाम महातेजा राजा चित्राङ्गदो वनम् ॥२॥
विहर्तुं सह रामाभिर्देवराजसमद्युतिः ॥
तं दृष्ट्वा रेणुका चक्रे स्पृहां भोगेषु भामिनी ॥३॥
जगाम मनसा तं सा राजानं कामसन्निभम् ॥
तस्मिन्नेव क्षणे सा तु भ्रष्टा ब्राह्मणतेजसा ॥४॥
गतश्रियं तु तां दृष्ट्वा जमदग्निर्महातपाः ॥
पुत्रानुवाच तान्क्रोधाद्धन्यतां जननीं स्वकां ॥५॥
ते विचार्य ततः सर्वे मातुर्गौरवमुत्तमम् ॥
नैव चक्रुः पितुर्वाक्यं ताञ्छशाप स भार्गवः ॥६॥
यूयं तिर्यक्सधर्माणो नष्टसंज्ञा भविष्यथ ॥
इध्मभारमुपादाय रामो रतिकरः पितुः ॥७॥
अथाऽऽश्रममनुप्राप्तः पिता तं समचोदयत् ॥
जहीमां मातरं क्षुद्रां राम मा त्वं चिरं कृथाः ॥८॥
एवमुक्तः स पित्रा तु तद्वाक्य समनन्तरम् ॥
शिरश्चिच्छेद तीक्ष्णेन रामः परशुना तदा ॥९॥
तुतोषाथ पिता तस्य ततो धर्मभृतां वरः ॥१०॥
जमदग्निरुवाच ॥
स्वच्छन्दमरणं पुत्र तुष्टे त्वं मयि लप्स्यसे ॥
यावच्च वैष्णवं तेजस्त्वयि तिष्ठति पुत्रक॥११॥
तावदैव न ते युद्धे कश्चिज्जेता भविष्यति॥
भविष्यति च धर्मात्मा रामो दशरथात्मजः ॥
रघुवंशे समुत्पन्नो विष्णुर्मानुषरूपधृक् ॥१२॥
यदा समेष्यते तेन तदा वैष्णवतेजसा ॥
कृतकर्मा विमुक्तस्त्वं स च युक्तो भविष्यति ॥१३॥
ततः परं त्वया पुत्र न कार्यं शस्त्रधारणम् ॥
आर्तत्राणमृते वीर स्त्रीब्राह्मणकृतेऽथ वा ॥
यथेप्सितं चाऽप्यपरं वरं वरय पुत्रक ॥१४॥
राम उवाच ॥
गुरुश्रेष्ठ समुत्थानं जनन्याः कथयाम्यहम् ॥
अस्मृतिञ्च तथा तस्यां भ्रातॄणाञ्च तथा ऽस्मृतिम् ॥१५॥
जमदग्निरुवाच ॥
एवमस्तु महाभाग तपसा महता तथा ॥
समाराधय देवेशं शङ्करं नीललोहितम् ॥१६॥
मार्कण्डेय उवाच ॥
एवमुक्ते समुत्तस्थौ रेणुका चारुहासिनी ॥
रामस्य भ्रातरः सर्वे मुक्तशापास्तथैव ते ॥१७॥
पित्रा रामस्तथोक्तस्तु हिमवत्यचलोत्तमे ॥
तपस्तेपे महातेजा रुद्राराधनकाम्यया ॥१८॥
एतस्मिन्नेव काले तु देवाः सेन्द्रपुरोगमाः ॥
सैंहिकेयभयत्रस्ताः शङ्करं शरणं गताः ॥१९॥
 ॥देवा ऊचुः  ॥
भगवन् देवदेवेश प्रणतार्तिविनाशन ॥
सैंहिकेयैर्वयं सर्वैः स्थानेभ्यस्त्ववरोपिताः ॥२०॥
सैंहिकेयानथाऽऽश्रित्य दैत्याः शतसहस्रशः ॥
सर्वे वसन्ति सततं तेषां यत्नं वधे कुरु ॥२१॥
 ॥महादेव उवाच  ॥
शृण्वन्तु देवताः सर्वा दानवा देवकण्टकाः ॥
रामेणाऽऽहं वधिष्यामि नरबुद्ध्या यतस्तु तान् ॥२२॥
मार्कण्डेय उवाच ॥
गतेषु देवसंघेषु देवदेवः पिनाकभृत् ॥
आहूय भार्गवं राममिदं वचनमब्रवीत् ॥२३॥
महादेव उवाच ॥
सैंहिकेयान्दुराचारानसुराञ्जहि पुत्रक ॥
समर्थस्तान्भवान्हन्तुं नाऽन्यः कश्चन विद्यते ॥२४॥
राम उवाच ॥
अस्त्रग्रामं समग्रं मे प्रयच्छ भगसूदन ॥
येन तान्सुदुराचारान्घातयिष्यामि दानवान् ॥२५॥
महादेव उवाच ॥
किं तवास्त्रैर्भूगुश्रेष्ठ विष्णुस्त्वं नासि मानुषः ॥
व्यस्त्रस्याऽपि न ते शक्ता योद्धुं प्रमुखतस्तव ॥२६॥
राम उवाच ॥
घातयिष्याम्यहं सर्वान्सैंहिकेयान्दुरासदान् ॥
त्रिपुरारे महाभाग त्वदाज्ञापरिबृंहितः ॥२७॥
मार्कण्डेय उवाच ॥
इत्येवमुक्तस्त्रिपुरान्तकेन रामस्त्रिनेत्रप्रतिम प्रभावः ॥
आदाय तीक्ष्णं परशुं जगाम यत्र स्थितास्ते च रिपुप्रधानाः ॥२८॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे रामस्य महेश्वरादेशो नाम षट्त्रिंशत्तमोऽध्यायः ॥३६॥

N/A

References : N/A
Last Updated : July 23, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP