संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
अध्यायः ०९०

खण्डः १ - अध्यायः ०९०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥वज्र उवाच॥
ग्रहाणां भार्गवश्रेष्ठ नक्षत्राणां तथैव च॥
पूजाविधिमहं त्वत्तः श्रोतुमिच्छामि तत्त्वतः ॥१॥
मार्कण्डेय उवाच॥
ग्रहं वाप्यथ नक्षत्रं यं पूजयितुमिच्छति ॥
उपस्पृश्य शुचिर्भूत्वा कृत्वा तस्याथ मण्डलम् ॥२॥
मण्डले कल्पितं वापि स्वयं दैवविदा नृप॥
पूज्यस्नानेन विधिवत्स्नातः प्रयतमानसः ॥३॥
विधिनोपसमादाय प्रयतो जातवेदसम्॥
अथ वोपसमादाने कृते तत्र पुरोधसा ॥४॥
प्राक्तन्त्रे च कृते तत्र चक्षुष्पत्रे यथाविधि॥
मण्डलात्पश्चिमे भागे प्राङ्मुखः प्रयतश्शुचिः ॥५॥
मण्डलस्य तु शौचार्थं पञ्चगव्यं प्रकल्पयेत्॥
अभ्युक्ष्य पञ्चगव्येन मण्डलं प्रयतः शुचिः ॥६ ॥
अर्घ्यादिकल्पनां कुर्यात्पाद्यान्तां तदनन्तरम्॥
जीवादानं ततः कुर्याज्जीवस्यावाहनं ततः ॥७॥
पूज्यस्यावाहनं कुर्यात्ततोऽर्घ्यं विनिवेदयेत्॥
पाद्यं निवेदयेत्पश्चादासनं च निवेदयेत् ॥८॥
दत्त्वैवाचमनीयं च मधुपर्कं निवेदयेत्॥
ततोऽनुलेपनं दद्यात्ततो दद्याद्विभूषणम् ॥ ९॥
ततो यज्ञोपवीतं च ततः प्रतिसराञ्शुभान्॥
वस्त्रं तथा पताकां च पुष्पं धूपं तथैव च ॥१०॥
दीपं च दत्त्वा नैवेद्यं मुखवासं च पार्थिव॥
ततोऽग्निहवनं कुर्याद्यस्य यस्य यथा भवेत् ॥११॥
कृत्वैवोत्तरतन्त्रं च दत्त्वा पूर्णाहुतिं ततः॥
तदुक्तां दक्षिणां दत्त्वा मण्डले प्रतिपादयेत् ॥१२॥
होतुर्वस्त्रयुगं देयं गौस्सुवर्णं तथैव च॥
ग्राह्यं कालविदा तच्च यद्दत्तं ग्रहमण्डले ॥१३॥
यथाशक्ति च दातव्या ब्राह्मणानां च दक्षिणा॥
विसर्जनं ततः कार्यं ततो ब्राह्मणभोजनम् ॥१४ ॥
भुक्तवत्सु च विप्रेषु प्रमार्ष्टिर्मण्डले भवेत् ॥
अर्घ्यपुष्पादिकं सर्वं जले प्रक्षिप्य पार्थिव ॥१५॥
अम्बुना तर्पणं कार्यं पूजा स्यात्तदनन्तरम् ॥१६॥
पूजाविधिस्ते गदितो मयाद्य समासतः पार्थिवसंघमुख्य ॥
अतः परं किं कथयामि तुभ्यं तन्मे वदस्वाखिलराजसिंह ॥१७॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं ० ग्रहर्क्षपूजाविधिवर्णनं नाम नवतितमोऽध्यायः ॥९०॥

N/A

References : N/A
Last Updated : December 02, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP