संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
पञ्चत्रिंशत्तमोऽध्यायः

प्रथम खण्डः - पञ्चत्रिंशत्तमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


मार्कण्डेय उवाच ॥
एवमुक्ता सत्यवती काले पूर्णे द्विजोत्तमम् ॥
जनयामास धर्मज्ञं जमदग्निं तपोधनम् ॥१॥
ततश्च जनयामास वात्स्यं भृगुकुलोद्वहम् ॥
ततोष्टनवतिं पुत्रान्गोत्रकारान्पृथक्पृथक् ॥२॥
गाधेरपि तदा भार्या जनयामास पुत्रकम् ॥
विश्वामित्रमिति ख्यातं युतं ब्राह्मणतेजसा ॥३॥
जितो युद्धे वसिष्ठेन मन्युना यः स पार्थिवः ॥
ब्राह्मण्यं तपसा लेभे धर्मात्मा संशितव्रतः ॥४॥
राजा प्रसेनजिन्नाम सुतां तस्याऽथ रेणुकाम् ॥
पत्न्यर्थे प्रतिजग्राह जमदग्निर्महातपाः ॥५॥
सा तं वनगतं भक्त्या नित्यं पर्यचरद्वने ॥
कदाचिदथ घर्मर्तौ मध्यं प्राप्ते दिवाकरे ॥६॥
क्रीडार्थं प्रास्यति चिरं जमदग्निर्महातपाः ॥
क्षिप्ताःक्षिप्ताः शरास्तेन रेणुका चारुलोचना ॥७॥
आनयामास धर्मज्ञा भर्तुर्वचनकारिणी ॥
अथाऽर्कतापसंतप्ता दह्यमानांघ्रिपङ्कजा ॥८॥
पुष्पितस्य च वृक्षस्य छायामासाद्य विष्ठिता ॥
विश्रम्य तु मुहूर्तं सा भर्तुर्निन्ये शरोत्तमम् ॥९॥
तां प्राप्तां कुपितो भर्ता जमदग्निरभाषत ॥
क्रीडतो मे शरैर्भद्रे विघ्नं किं कृतवत्यसि ॥१०॥
न बिभेषि च मां भद्रे त्वथ वाप्यवमन्यसे ॥११॥
रेणुकोवाच ॥
अर्काग्नितापसंतप्ता क्षणमात्रं महाव्रत ॥
अपारयंती विश्रान्तो तस्मात्त्वं क्षन्तुमर्हसि ॥१२॥
 ॥मार्कण्डेय उवाच  ॥
रेणुकाया वचः श्रुत्वा जमदग्निर्महातपाः ॥
जातरोषस्तदा सूर्ये सायकान्क्षेप्तुमुद्यतः ॥१३॥
एतस्मिन्नेव काले तु विप्ररूपो दिवाकरः ॥
शीघ्रमागम्य तेजस्वी जमदग्निमभाषत ॥१४॥
सूर्य उवाच  ॥
स्वभाव एष मे ब्रह्मन् यदहं दहनात्मकः ॥
वर्ततश्च स्वभावेन न मे त्वं क्रोद्धुमर्हसि ॥१५॥
पुत्रस्तेऽहं भविष्यामि त्वस्यामेव द्विजोत्तम ॥
सुरकार्यं करिष्यामि लोकानाञ्च हितं महत् ॥१६॥
इयञ्च पत्नी धर्मज्ञा रेणुका तव सांप्रतम् ॥
छत्रोपानहमेतन्मे गृह्णातु वरवर्णिनी ॥१७॥
तस्याऽनुकम्पया छत्रं तथा ब्रह्मन्मुपानहौ ॥पञ्चत्रिंशत्तमोऽध्यायःपञ्चत्रिंशत्तमोऽध्यायः
मया सृष्टौ जगत्यस्मिन्नित्यमेव भविष्यतः ॥१८॥
छत्रोपानहयोर्दानं लोके श्रेष्ठं भविष्यति॥
छत्रोपानहदानेन नरः स्वर्गं गमिष्यति ॥१९॥
एवमुक्तस्तु सूर्येण जमदग्निर्महातपाः ॥
संपूज्य सूर्यं जग्राह सवितुः सकलं वचः ॥२०॥
ततः सूर्ये गते देवी सूर्यपुत्रा पुरा सती ॥
पुत्रं कनीयसं रामं जनयामास रेणुका ॥
तमन्वावसुषेणश्च वसुर्विश्वावसुस्तथा ॥२१॥
तेषां जघन्यजो रामो विष्णुर्मानुषरूपधृक् ॥२२॥
अंशेन जाते भुवि देवदेवे सुनिर्वृता भूमिरथो बभूव ॥
हृताञ्च मेने दितिजप्रजातां पीडां नृणां स्वस्य च सा धरित्री ॥२३॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे रामोत्पत्तिर्नाम पञ्चत्रिंशत्तमोऽध्यायः ॥३५॥

N/A

References : N/A
Last Updated : July 23, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP