संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
अध्यायः ०५१

खण्डः १ - अध्यायः ०५१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


॥मार्कण्डेय उवाच॥
कैलासशिखरे रम्ये नानाधातुविचित्रिते॥
नानाद्रुमलताकीर्णे नानापक्षिनिनादिते ॥१॥
गंगानिर्झरसंजाते सततं चारुनिस्वने॥
देवदेवं महादेवं पर्यपृच्छत भार्गवः ॥२॥
राम उवाच॥
देवदेव महादेव गंगालुलित मूर्द्धज॥
शशांकलेखासंयुक्त जटाभारातिभास्वर ॥३॥
पार्वतीदत्तदेहार्ध कामकालाङ्गनाशन॥
भगनेत्रान्तकाचिन्त्य पूष्णो दशनशातन ॥४॥
त्वत्तः परतरं देवं नाऽन्यं पश्यामि कञ्चन॥
पूजयन्ति सदा लिंगं तव देवाः सवासवाः ॥५॥
स्तुवन्ति त्वामृषिगणा ध्यायन्ति च मुहुर्मुहुः॥
पूजयन्ति तथा भक्त्या वरदं परमेश्वर ॥६॥
जगतोऽस्य समुत्पत्तिस्थितिसंहारपालने॥
त्वामेकं कारणं मन्ये त्वयि सर्वं प्रतिष्ठितम् ॥७॥
कं त्वं ध्यायसि देवेश तत्र मे संशयो महान्॥
आचक्ष्व तन्मे भगवन्यद्यनुग्राह्यता मयि ॥८॥
प्रसादसांमुख्यतया मयैतद्विस्रम्भमासाद्य जगत्प्रधान॥
भवन्तमीड्यं प्रणिपत्य मूर्ध्ना पृच्छामि संजातकुतूहलात्मा ॥९॥
इति श्रीविष्णुधर्म्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे परशुरामोपाख्याने शंकरगीतासु रामप्रश्नो नामैकपञ्चाशत्तमोऽध्यायः ॥५१॥

N/A

References : N/A
Last Updated : December 02, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP