संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
नवमोऽध्यायः

प्रथम खण्डः - नवमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


 ॥वज्र उवाच ॥
श्रोतुं जनानिहेच्छामि सागरद्वीपवासिनः ॥
प्राधान्येन भृगुश्रेष्ठ विस्तराद्विस्तरो यतः ॥१॥
मार्कण्डेय उवाच ॥
पाञ्चालाः कुरवो मत्स्या यौधेयाः सवटश्चराः ॥
कुन्तयः शूरसेनाश्च मध्यदेशजनाः स्मृताः ॥२॥
वृषध्वजांजनाः पन्नाः सुह्मा मागधचेदयः ॥
काशयश्च विदेहाश्च पूर्वस्यां कोशलास्तथा ॥३॥
कलिङ्गवङ्गपुण्ड्राङ्गवैदर्भा मूलकास्तथा॥
विन्ध्यान्तनिलयाः प्रोक्ताः पूर्वदक्षिणतः स्मृताः ॥४॥
पुलिन्दाश्मकजीमूतनरराष्ट्र निवासिनः ॥
कर्णाटका भोजकटा दक्षिणापथवासिनः ॥५॥
अम्बष्ठा द्रविडा नागाः काम्बोजाः स्त्रीमुखाः शकाः ॥
आनन्तवासिनश्चैव ज्ञेया दक्षिणपश्चिमे ॥६॥
स्त्रीराज्यं सैन्धवा म्लेच्छा नास्तिक्या यवनास्तथा ॥
पश्चिमेन च विज्ञेयाः पटुमानौषधैः सह ॥७॥
माण्डव्याश्च तुषाराश्च मूलिकाश्च मुखाः खशाः ॥
महाकेशा महानासा देशास्तूरत्तरपश्चिमे ॥८॥
लम्पगास्तालनागाश्च मरुगान्धारजाहुताः ॥
हिमवन्निलया म्लेच्छा ह्युदीचीं दिशमाश्रिताः ॥९॥
त्रिगर्तमीनकौलूता ब्रह्मपुत्रास्सतीगणाः ॥
अभिसाराश्च काश्मीराश्चोदक्पूर्वेण कीर्तिताः ॥१०॥
राजेन्द्रसागरद्वीपा प्रधाना वसुधाधिपाः ॥
भवतेऽहं प्रवक्ष्यामि दिग्देशेन निबोध तत् ॥११॥
पञ्चालनाथो मगधाधिपश्च कलिङ्गराड् भोजकटेश्वरश्च ॥
अनन्तकः सैन्धवकस्तुषारो मद्रेश्वरश्चाथ कुलूतनाथः ॥१२॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे जनपदवर्णनो नाम नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : July 22, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP