संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
पञ्चविंशत्तमोऽध्यायः

प्रथम खण्डः - पञ्चविंशत्तमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


मार्कण्डेय उवाच ॥
ब्रह्मणोऽत्रिः सुतः श्रीमान्प्रभावाद्ब्रह्मणा समः ॥
प्रभाकरस्तस्य सुतः पितामहसमो गुणैः ॥१॥
स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् ॥
तमोभिभूते तपसा प्रभा येन विवर्धिता ॥२॥
स्वस्त्यस्त्विति स होवाच पतमानं दिवाकरम् ॥
वचनात्तस्य ब्रह्मर्षेः स पपात दिवो महीम् ॥३॥
अत्रिश्रेष्ठानि गोत्राणि यश्चकार महायशाः ॥
यज्ञेष्वत्रिवनं यश्च सुरैर्यस्य प्रकीर्तितम् ॥४॥
तस्य पुत्रत्वमापन्नौ जनार्दनमहेश्वरौ ॥
दत्तात्रेयोऽथ दुर्वासा लोके ख्यातिमुपागतौ ॥५॥
दत्तात्रेयत्वमासाद्य भगवान्मधुसूदनः ॥
वेदानध्यापयामास ब्राह्मणांश्चरितव्रतान् ॥६॥
तेषु नष्टेषु वेदेषु क्रियासु च मखेषु च ॥
चातुर्वण्ये समाकीर्णे धर्मे शिथिलतां गते ॥७॥
अभिवर्धति चाधर्मे सत्ये नष्टेऽनृते स्थिते ॥
प्रजासु शीर्यमाणासु धर्मे चाकुलतां गते ॥८॥
सयज्ञाः सक्रिया वेदाः प्रत्यानीता हि तेन वै ॥
चातुर्वर्ण्यमसंकीर्ण कृतं तेन महात्मना ॥९॥
दुर्भिक्षमरकौ नष्टौ तस्मिञ्जाते महीतले ॥
प्रववर्ष च देवेन्द्रः सहस्रनयनः क्षितौ ॥१०॥
भूय एव जगद्वृत्तं यथापूर्वं जगत्पते ॥
प्रनष्टकलुषे लोके सन्मार्गस्थेषु राजसु ॥११॥
यजत्सु विप्रमुख्येषु तपस्यभिरतेषु च ॥
वार्तासक्तेषु वैश्येषु शुश्रूषुष्वन्त्यजेषु च ॥१२॥
मुदितेषु च लोकेषु त्रैलोक्ये देवसाद्गते ॥
विष्णोर्भागे क्षितिगते कार्तवीर्यार्जुनस्तदा ॥१३॥
दशवर्षसहस्राणि कृतवान्दुश्चरं तपः ॥
प्रयागवनमासाद्य दत्तात्रेयाश्रमं प्रति ॥१४॥
आराधयामास तदा दत्तं शुश्रूषया नृप॥
तेन दत्तवरश्चक्रे सराज्यं हतकण्टकम् ॥१५॥
आर्यावर्तेषु निर्म्लेच्छा कृता तेन वसुन्धरा ॥
तस्मिन्राजनि धर्मज्ञे दैत्यैर्देवनिपातितैः ॥१६॥
संप्राप्तैर्भूमिपालत्वं वसुधा भारपीडिता ॥
नाकपृष्ठं ययौ शीघ्रं शक्रदर्शनलालसा ॥१७॥
वज्र उवाच ॥
आसाद्यलोकं त्रिदिवेश्वरस्य भारेण खिन्ना वसुधा नरेन्द्रैः ॥
किं तत्र चक्रे वद तन्ममाद्य दृष्ट्वा क्षितिं यच्च चकार शक्रः ॥१८॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे दत्तात्रेयोपाख्यानंनाम पञ्चविंशत्तमोऽध्यायः ॥२५॥

N/A

References : N/A
Last Updated : July 23, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP