संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
सप्तदशोऽध्यायः

प्रथम खण्डः - सप्तदशोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


 ॥मार्कण्डेय उवाच ॥
धुंधुमाराद्दृढाश्वस्तु हर्यश्वस्तस्य चात्मजः ॥
निकुंभस्तस्य तनयः सुहितश्च तदात्मजः ॥१॥
भृशाश्वस्तनयस्तस्य मान्धाता तस्य चात्मजः॥
दैवेन विधिना राजा जातस्तस्यैव चोदरात् ॥२॥
पुरुकुत्सः सुतस्तस्य त्रसद्दस्युस्तदात्मजः ॥
शम्भुस्तस्यात्मजः श्रीमाननरण्येति विश्रुतः ॥३॥
रावणेन हतो योऽसौ त्रिलोकविजयी पुरा ॥
दृशदश्वः सुतस्तस्य तस्माद्वसुमना नृपः ॥४॥
तस्य पुत्रस्त्रिधन्वाख्यः तस्मात्त्र्य्यारणिः स्मृतः ॥
तस्य सत्यव्रतः पुत्रः त्रिशङ्कुं यं प्रचक्षते ॥५॥
हरिश्चन्द्रः सुतस्तस्य रोहिताश्वस्तदात्मजः ॥
हरितस्तत्सुतो राजा चञ्चुर्हारित उच्यते ॥६॥
विजयस्तस्य तनयश्चालर्कस्तस्य चात्मजः ॥
अलर्कस्य वृकः पुत्रस्तस्माद्बाहुस्तु जज्ञिवान् ॥७॥
पानस्त्रीमृगयाक्षेषु स बहुव्यसनान्वितः ॥
व्यसने तस्य सक्तस्य नरेन्द्रस्यारिभिस्तदा ॥८॥
हैहयैस्तालजङ्घैश्च सर्वम्लेच्छगणावृतैः ॥
छलेनापहृतं राज्यं हृतराज्यो वनं गतः ॥९॥
पद्भ्यामनुययौ तस्य वनं भार्या गुणान्विता ॥
गुर्विणी प्राग्ददौ यस्याः सपत्नी तु गरं किल ॥१०॥
ततस्सा सगरं पुत्रं सुषाव वनगा शुभा ॥
जातपुत्रो नरपतिः संयुक्तः कालकर्मणा ॥११॥
अन्वारुरोह तं राज्ञी यादवी धर्मवत्सला॥
संस्कृतः सर्वसंस्कारैः सगरश्च्यवनेन च ॥१२॥
शास्त्रग्रामे धनुर्वेदे नीतः पारं तथा परम्॥
स यौवनमनुप्राप्य एक एव नराधिपः॥१३॥
पदातिर्बद्धनिस्त्रिंशश्च्यवनस्य प्रसादतः ॥
हैहयांस्तालजङ्घांश्च निजघान परन्तपः॥१४॥
ततस्त्वयोध्यां संप्राप्य लेभे राज्यमकंटकम्॥
सगरो राज्यमासाद्य बलेन चतुरङ्गिणा ॥१५॥
विजित्य सकलान्म्लेच्छान्वशं चक्रे च पार्थिवान् ॥
विजित्य पृथिवीं कृत्स्नां प्राप्य राज्यमकण्टकम् ॥१६॥
च्यवनं पूजयामास सत्कारेण पुनःपुनः ॥
च्यवनेनाभ्यनुज्ञातः स चक्रे दारसंग्रहम् ॥१७॥
आसीद्भार्याद्वयं तस्य सगरस्य महात्मनः ॥
स ताभ्यां सहितो राजा पुत्रार्थं तप्तवांस्तपः ॥१८॥
तपसोन्ते हरः प्राह राजानं तपसा कृशम् ॥
एकं वंशकरं पुत्रमेका ते जनयिष्यति ॥१९॥
षष्टिः पुत्रसहस्राणि द्वितीया जनयिष्यति ॥
एवं लब्धवरो राजा सभार्यः स्वपुरं गतः ॥२०॥
पुत्रं पुत्रांश्च धर्माप्मा जनयामास वीर्यवान् ॥
कर्मणा चैव नाम्ना च राजपुत्रोऽसमञ्जसः॥२१॥
पित्रा विवासितो राज्यात्पौराणामहिते रतः॥
तस्य पुत्रोंशुमान्नाम सर्वैः समुदितो गुणैः ॥
तोषयामास पितरं पितुः पृथ्वीपतिं च सः ॥२२॥
पौत्रेण तेनानघः सेव्यमानः पुत्रैर्महावीर्यपराक्रमैश्च ॥
स रञ्जयन्राजवरो जितारिः शशास पृथ्वीं सकलां महात्मा ॥२३॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे सगरोपाख्यानं नाम सप्तदशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : July 23, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP