संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
पञ्चचत्वारिंशत्तमोऽध्यायः

प्रथम खण्डः - पञ्चचत्वारिंशत्तमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


 ॥मार्कण्डेय उवाच ॥
राहौ दिवमसंप्राप्ते साल्वे राज्ञि सभां गते ॥
रामेण प्रेषितो दूतः संप्राप्तस्त्वकृतव्रणः ॥१॥
स प्रविष्टः सभां रम्यां साल्वराज्ञा च पूजितः ॥
पाद्यार्घ्याचमनीयाद्यैर्निषण्णो वाक्यमब्रवीत् ॥२॥
अकृतव्रण उवाच ॥
दूतोऽहं प्रेषितः साल्व रामेणाऽक्लिष्टकर्म्मणा ॥
श्रुत्वा रामस्य वचनं ततः कुरु यथेप्सितम् ॥३॥
आह त्वां भार्गवो रामस्त्र्यम्बकेण विसर्जितः॥
त्वया युद्धाय दैत्येन्द्र संग्रामे क्रियतां क्षणम् ॥४॥
विवास्य वासवं स्वर्गाद्देवाञ्जित्वा सदाऽऽहवे॥
अनयस्याऽस्य घोरस्य फलं प्राप्नुहि दुर्मते ॥५॥
नाहं प्रमत्ते विश्वस्ते प्रहरामि कदाचन॥
तेन ते प्रेषितो दूतस्तस्माद्युद्धे स्थिरो भव ॥६॥
मार्कण्डेय उवाच ॥
एवमुक्तस्तदा साल्वो ब्राह्मणं वाक्यमब्रवीत् ॥
नाऽहं रामकृते ब्रह्मन्सन्नह्यामि कदाचन ॥७॥
किन्तु सैन्येन सर्वेण सन्नद्धेन वरूथिना ॥
महादेवं विजेष्यामि येन रामो विसर्जितः ॥८॥
सन्नद्धसैन्यसहितं महादेवजयैषिणम् ॥
यदि मां योत्स्यते रामो हन्तास्मि तमहं मृधे ॥९॥
स त्वं गच्छ यथाकामं रामाय विनिवेदय ॥
एतद्वचनमादाय साल्वस्य स महात्मनः ॥१०॥
जगाम रामं धर्मज्ञं साल्ववाक्यनिवेदितः ॥
गत्वा शशंस रामाय सैंहिकेयविचेष्टितम् ॥११॥
तेन वाक्येन रामोऽपि रोषाद्दैत्यपुरं ययौ ॥
रामदूते गते तस्मिन् दैत्यान्साल्वः प्रचोदयत् ॥१२॥
सन्नह्यध्वं विजेष्यामः सगणं भगसूदनम् ॥
ततस्ते दानवाः सर्वे साल्ववाक्यप्रचोदिताः ॥१३॥
सन्नद्धा स्वगृहेभ्यस्तु राजद्वारमुपागताः ॥
कुञ्जराणां निनादेन शङ्खभेरीरवेण च ॥१४॥
राजद्वारे महाञ्छब्दस्तुमुलः समपद्यत॥
हुत्वा हुताशनं स्नातः साल्व संपूज्य च द्विजान् ॥१५॥
आरुरोह गजं मत्तं शैलाग्रं सविता यथा ॥१६॥
विनिर्गतं दैत्यपतिं समीक्ष्य दैत्येश्वराः कालसमानदर्पाः ॥
ऊचुस्तदा तं समरेष्वजेयम जयस्व शम्भुं युधि संप्रगृह्य ॥१७॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे श्रभार्गवरामयुद्धे साल्वनिर्याणं नाम पञ्चचत्वारिंशत्तमोऽध्यायः ॥४५॥

N/A

References : N/A
Last Updated : July 23, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP