संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
अध्यायः ०७१

खण्डः १ - अध्यायः ०७१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


॥वज्र उवाच ॥
यत्स शुश्राव धर्मात्मा वरुणाद्भृगुनन्दन॥
तन्ममाचक्ष्व तत्त्वेन परं कौतूहलं हि मे ॥१॥
मार्कण्डेय उवाच॥
जमदग्निसुतो रामो वरुणस्य गृहोषितः॥
कदाचिद्वरुणं देवमिदं वचनमब्रवीत् ॥२॥
राम उवाच॥
नमस्ते देवदेवेश सुरासुरगणार्चित॥
गोब्राह्मणहितासक्त यादोगणजलेश्वर ॥३॥
त्वं तस्य देवदेवस्य विष्णोरमिततेजसः॥
अयनमृषिभिर्येन विष्णुर्नारायणः स्मृतः ॥४॥
त्वमेवेदं जगत्सर्वं स्थावरं जङ्गमञ्च यत्॥
ब्रह्मा विष्णुश्च रुद्रश्च त्वच्छरीरे समाश्रिताः ॥९॥
त्वमिन्द्रस्त्वं च धनदस्त्वमीशस्त्वं समीरणः॥
त्वमग्निस्त्वं यमश्चैव सर्वाधारस्त्वमच्युतः ॥६॥
देवानामीश्वरश्चैव नागानामीश्वरस्तथा॥
सागराणां च सरसां सरितां च महाभुज ॥७॥
कूपवापीतटाकानां शौचस्य परमस्य च॥
विष्णोर्वामस्य नेत्रस्य शशाङ्कस्य महात्मनः ॥८॥
त्वन्मयं मण्डलं देव त्वन्मयास्सर्वतारकाः॥
त्वमेव सरितां नाथस्समुद्रो यादसां पतिः ॥९॥
आधारस्सर्वरत्नानां विद्यानां च जगत्पते॥
त्वन्मयो देहिनां प्राणो जीवो रुधिरसंज्ञकः ॥१०॥
रामस्त्वं प्राणिनां देव सर्वदेवमयो विभुः॥
भवता संयता पाशैर्दानवा देव दारुणैः ॥११॥
पातालद्वारमाश्रित्य भवांस्तिष्ठति निर्भयः॥
मेरुपृष्ठे च भगवन्पुरी ते देवनिर्मिता ॥१२॥
तृतीया च महाभाग मानसोत्तरमूर्धनि॥
पुरत्रये त्वं वससि प्राकाम्येन जलेश्वर ॥१३॥
सर्वत्र पूज्यसे देवैस्सर्वभूतभवोद्भव॥
आधारस्त्वं हि तपसां शौचानां भुवनस्य च ॥१४॥
त्रैलोक्यं सकलं देव प्रकृतिर्विकृतिश्च ते॥
ममापि सुमहाभाग प्रसादसुमुखो ह्यसि ॥१५॥
तस्मान्मे भगवंश्छिन्धि संशयान्मनसि स्थितान्॥
वरुण उवाच॥
यत्रास्ति ते संशयमस्त्रधारिञ्छेत्तास्मि ते तत्र न संशयोऽत्र॥
यथा ममेशस्त्रिपुरान्तकोऽसौ तथा भवान्मे रणचण्डवेग ॥१६॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० श्रीपरशुरामवरुणकृतस्तोत्रो नामैकसप्ततितमोऽध्यायः ॥७१॥

N/A

References : N/A
Last Updated : December 04, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP