संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
एकत्रिंशत्तमोऽध्यायः

प्रथम खण्डः - एकत्रिंशत्तमोऽध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


मार्कण्डेय उवाच ॥
द्विजरूपमथास्थाय देवदेवोऽपि भास्करः ॥
माहिष्मतीं ययौ शीघ्रं नगरीं रत्नमालिनीम् ॥१॥
स तत्र ददृक्षे वीरं कार्तवीर्यार्जुनं नृपम् ॥
यजमानं सुदोर्दण्डं कल्पवृक्षमिवापरम् ॥२॥
पूजितः कृतवीर्येण ब्राह्मणो नृपमब्रवीत् ॥३॥
ब्राह्मण उवाच ॥
महाशनं मां जानीहि ब्राह्मणं क्षुधयार्दितम् ॥
प्रयच्छ तस्य मे तृप्तिं त्वमेको हैहयोत्तम ॥४॥
अर्जुन उवाच ॥
केनाऽन्नेन भवत्तृप्तिः किमन्नं विदधामि त ॥
तन्ममाऽऽचक्ष्व भगवन् सुच्छंदेनैव मा चिरम् ॥५॥
ब्राह्मण उवाच ॥
आदित्यं मां विजानीहि स्थावरान्भोक्तुमुद्यतम् ॥
प्रयच्छ तानि सर्वाणि मम पार्थिवपुंगव ॥६॥
अर्जुन उवाच ॥
स्थावरं भूगतं दातुं शक्तिर्नाऽस्ति ममाऽनघ ॥
कथं हि स्थावरा दग्धुं शक्या मानुष्यतेजसा ॥७॥
आदित्य उवाच ॥
रथस्थः पार्थिवश्रेष्ठ शरान्मुंच यदृच्छया ॥
तेष्वहं प्रज्वलन्राजन्भक्षयिष्यामि पादपान् ॥८॥
तावदेव त्वया कार्यं नृपते शरमोक्षणम् ॥
यावन्न प्रज्वलिष्यामि मुक्तेष्वपि शरेष्वहम् ॥९॥
मार्कण्डेय उवाच ॥
एवमुक्त्वा गते सूर्ये कल्पयित्वा रथोत्तमम् ॥
चिक्षेप स शरान्राजा यत्र तत्र द्रुमोत्करम् ॥१०॥
ते क्षिप्ता हैहयेशेन शातकौंभोज्ज्वलाः शराः ॥
जज्वलन्नृपशार्दूल ज्वलयंतो वने द्रुमान् ॥११॥
दुंदुभिस्वननिर्घोषो विस्फुलिंगगणाकुलः ॥
आलोलार्चिर्महावेगः सर्वसत्त्वभयंकरः ॥१२॥
निर्दहन्वृक्षपुंजानि तप्तकांचनसुप्रभः ॥
ज्वालामाली तदा भाति सर्वतः पावकः क्षित ॥१३॥
वनेषु दह्यमानेषु तापतृष्णार्दिता मृगाः ॥
जलाशयेषु चित्रेषु गतच्छायाग्निकेषु च ॥१४॥
ददाहाग्निस्तदा वृक्षान्यावदिच्छा जगत्पतेः ॥
बभूवाऽथ प्रशांतार्चिः कृत्वा लघ्वीं वसुंधराम् ॥१५॥
न जज्वाल तथा वह्निः कार्तवीर्यशरेष्वपि ॥
कृतकार्यं तदा गत्वा कार्तवीर्यो दिवाकरम् ॥१६॥
विनिवृत्य रथं पश्चाद्यावन्माहिष्मतीं पुरीम् ॥
स गच्छन्नेव ददृशे वसिष्ठं सर्वतेजसम् ॥१७॥
तेन शप्तो वने दग्धे स्वकीये नृपपुङ्गवः ॥
यस्मात्त्वया वनं दग्धं मम पार्थिवशासन! ॥१८॥
तस्माचेच्छिद्यते बाहून् ब्राह्मणः शंसितव्रतः ॥
तेन शापेन विप्रस्य रामः क्षत्रियनन्दनः ॥१९॥
तस्य बाहुवनं सर्वं चिच्छेद भृगुनन्दनः ॥२०॥
वज्र उवाच ॥
रामस्तु कस्मिन्स बभूव वंशे कथञ्च राज्ञस्तु महाबलस्य ॥
चिच्छेद दोर्दण्डवनं नृवीरः सर्वं ममाऽऽचक्ष्व भृगुप्रधान ॥२१॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे वनदाहो नामैकत्रिंशत्तमोऽध्यायः ॥३१॥

N/A

References : N/A
Last Updated : July 23, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP