मराठी मुख्य सूची|मराठी साहित्य|अनुवादीत साहित्य|निर्णयसिंधु|द्वितीय परिच्छेद|
विष्णुधर्मोत्तरांतील मंत्र

द्वितीय परिच्छेद - विष्णुधर्मोत्तरांतील मंत्र

निर्णयसिंधु ग्रंथामध्ये कोणत्या कर्माचा कोणता काल , याचा मुख्यत्वेकरून निर्णय केलेला आहे .


आतां विष्णुधर्मोत्तरांतील मंत्र सांगतो .

अथमंत्राविष्णुधर्मोत्तरोक्ताः छत्रस्य यथांबुदश्छादयतिशिवायेमांवसुंधराम् ‍ तथाछादयराजानं विजयारोग्यवृद्धये चामरस्य शशांककरसंकाशक्षीरडिंडीरपांडुर प्रोत्सारयाशुदुरितंचामरामरदुर्लभ अश्वानांवृद्ध्यर्थंरेवंतपूजनमहंकरिष्ये सूर्यपुत्रमहाबाहोछायाह्रदयनंदन शांतिकुरुतुरंगाणांरेवंतायनमोनमः अनेनमंत्रेणपूजा अथाश्वस्य गंधर्वकुलजातस्त्वंमाभूयाः कुलदूषकः ब्रह्मणः सत्यवाक्येनसोमस्यवरुणस्यच प्रभावाच्चहुताशस्यवर्धयत्वंतुरंगमान् ‍ तेजसाचैवसूर्यस्यमुनीनांतपसातथा रुद्रस्यब्रह्मचर्येणपवनस्यबलेनच स्मरत्वंराजपुत्रत्वंकौस्तुभंचमणिंस्मर यांगतिंब्रह्महागच्छेन्मातृहापितृहातथा भ्रूणहानृतवादीचक्षत्रियश्चपराड्मुखः सूर्याचंद्रमसौवायुर्यावत्पश्यंतिदुष्कृतम् ‍ व्रजाश्वतांगतिंक्षिप्रंतच्चपापंभवेत्तव निष्कृतोयदिगच्छेथायुद्धाध्वनितुरंगम रिपून्विजित्यसमरेसहभ्रात्रासुखीभवेति अथध्वजस्य शक्रकेतोमहावीर्यश्यामवर्णार्चयाम्यहम् ‍ पत्रिराजनमस्तेस्तुतथानारायणध्वज काश्यपेयारुणभ्रातर्नागारेविष्णुवाहन अप्रमेयदुराधर्षरणेदेवारिसूदन गरुत्मान्मारुतगतिस्त्वयिसन्निहितोयतः सारवंत्यायुधान्यत्ररक्षत्वंचरिपून्दह अथपताकायाः हुतभुग्वसवोरुद्रावायुः सोमोमहर्षयः नागकिन्नरगंधर्वयक्षभूतगणग्रहाः प्रमथास्तुसहादित्यैर्भूतेशोमातृभिः सहशक्रः सेनापतिः स्कंदोवरुणश्चाश्रितास्त्वयि प्रदहंतुरिपून्सर्वान्राजाविजयमृच्छतु यानिप्रयुक्तान्यरिभिरायुधानिसमंततः पतंतूपरिशत्रूणांहतानितवतेजसा हिरण्यकशिपोर्युद्धेयुद्धेदेवासुरेतथा कालनेमिवधेयद्वद्यद्वत्र्त्रिपुरघातने शोभितासितथैवाद्यशोभयास्मांश्चसंस्मर नीलान्श्वेतानिमान्दृष्ट्वानश्यंत्वाशुनृपारयः व्याधिभिर्विविधैर्घोरैः शस्त्रैश्चयुधिनिर्जिताः पूतनारेवतीनाम्नाकालरात्रिश्चयास्मृता दहत्याशुरिपून्सर्वान्पताकेत्वंमयार्चिता अथगजस्य कुमुदैरावणौपद्मः पुष्पदंतोथवामनः सुप्रतीकोंजनोनीलएतेष्टौदेवयोनयः तेषांपुत्राश्चपौत्राश्च वनान्यष्टौसमाश्रिताः मंदोभद्रोमृगश्चैवगजः संकीर्णएवच वनेवनेप्रसूतास्तेयूथानिसुमहांतिच पांतुत्वांवसवोरुद्राआदित्याः समरुद्गणाः भर्तारंरक्षनागेंद्रस्वामिवत्प्रतिपाल्यताम् ‍ अवाप्नुहिजयंयुद्धेगमनेस्वस्तिनोव्रज श्रीस्तेसोमाद्वलंविष्णोस्तेजः सूर्याज्जवोनिलात् ‍ स्थैर्यंमेरोर्जयंरुद्राद्यशोदेवात्पुरंदरात् ‍ युद्धेरक्षंतुनागास्त्वांदिशश्चसहदैवतैः अश्विनौसहगंधर्वैः पांतुत्वांसर्वतः सदेति अथखड्गमंत्रः असिर्विशसनः खड्गस्तीक्ष्णधारोदुरासदः श्रीगर्भोविजयश्चैवधर्मधारस्तथैवच एतानितवनामानिस्वयमुक्तानिवेधसा नक्षत्रंकृत्तिकातेतुगुरुर्देवोमहेश्वरः रोहिण्यश्चशरीरंतेदैवतंचजनार्दनः पितापितामहोदेवस्त्वंमांपालयसर्वदा नीलजीमूतसंकाशस्तीक्ष्णदंष्ट्रः कृशोदरः भावशुद्धोमर्षणश्च अतितेजास्तथैवच इयंयेनधृताक्षोणीहतश्चमहिषासुरः तीक्ष्णधारायशुद्धायतस्मैखड्गायतेनमः अथछुरिकायाः सर्वायुधानांप्रथमंनिर्मितासिपिनाकिना शूलायुधाद्विनिष्कृष्यकृत्वामुष्टिग्रहंशुभम् ‍ चंडिकायाः प्रदत्तासिसर्वदुष्टनिबर्हिणी तयाविस्तारिताचासिदेवानांप्रतिपादिता सर्वसत्वांगभूतासिसर्वाशुभनिबर्हिणी छुरिकेरक्षमांनित्यंशांतिंयच्छनमोस्तुते अथकट्टारकपूजा रक्षांगानिगजान्रक्षरक्षवाजिधनानिच ममदेहंसदारक्षकट्टारकनमोस्तुते कट्टारकोमध्यदेशेकटारीतिप्रसिद्धा धनुः पूजा सर्वायुधमहामात्रसर्वदेवारिसूदन चापमांसमरेरक्षसाकंशरवरैरिह धृतंकृष्णेनरक्षार्थंसंहारायहरेणच त्रयीमूर्तिगतंदेवंधनुरस्त्रंनमाम्यहम् ‍ कुंतपूजा प्रासपातयशत्रूंस्त्वमनयानाकमायया गृहाणजीवितंतेषांममसैन्यंचरक्षताम् ‍ चर्मपूजा

शर्मप्रदस्त्वंसमरेचर्मसैन्येयशोद्यमे रक्षमांरक्षणीयोहंतापनेयनमोस्तुते अथकनकदंडमंत्रः प्रोत्सारणाय दुष्टानांसाधुसंरक्षणायच ब्रह्मणानिर्मितश्चासिव्यवहारप्रसिद्धये यशोदेहिसुखंदेहिजयदोभवभूपतेः ताडयस्वरिपून्सर्वान्हेमदंडनमोस्तुते अथदुंदुभिमंत्रः दुंदुभेत्वंसपत्नानांघोरोह्रदयकंपनः भवभूमिपसैन्यानांतथाविजयवर्धनः यथाजीमूतघोषेणप्रह्रष्यंतिचबर्हिणः तथास्तुतवशब्देनहर्षोस्माकंमुदावहः यथाजीमूतशब्देनस्त्रीणांत्रासोभिजायते तथात्रतवशब्देनत्रस्यंत्वस्मद्दिषोरणे अथशंखमंत्रः पुण्यस्त्वंशंखपुण्यानामंगलानांचमंगलम् ‍ विष्णुनाविधृतोनित्यमतः शांतिप्रदोभव ।

छत्राचा मंत्र - " यथांबुदश्छादयति शिवायेमां वसुंधरां ॥ तथा छादय राजानं विजयारोग्यवृद्धये . " चामराचा मंत्र - " शशांककरसंकाश क्षीरडिंडीरपांडुर ॥ प्रोत्सारयाशु दुरितं चामरामरदुर्लभ ॥ " " अश्वानां वृद्ध्यर्थं रेवंतपूजां करिष्ये " असा संकल्प करुन " सूर्यपुत्र महाबाहो छायाह्रदयनंदन ॥ शांति कुरु तुरंगाणां रेवंताय नमोनमः ॥ " या मंत्रानें रेवंताची पूजा करावी . अश्वचा पूजामंत्र - " गंधर्वकुलजातस्त्वं मा भूयाः कुलदूषकः ॥ ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च ॥ प्रभावाच्च हुताशस्य वर्धय त्वं तुरंगमान् ‍ ॥ तेजसा चैव सूर्यस्य मुनीनां तपसा तथा ॥ रुद्रस्य ब्रह्मचर्येण पवनस्य बलेन च ॥ स्मरत्वं राजपुत्रत्वं कौस्तुभं च मणिं स्मर ॥ यां गतिं ब्रह्महा गच्छेन्मातृहा पितृहा तथा ॥ भ्रूणहाऽनृतवादी च क्षत्रियश्च पराड्मुखः ॥ सूर्याचंद्रमसौ वायुर्यावत्पश्यंति दुष्कृतं ॥ व्रजाश्व तां गतिं क्षिप्रं तच्च पापं भवेत्तव ॥ निष्कृतो यदि गच्छेथा युद्धाध्वनि तुरंगम ॥ रिपून् ‍ विजित्य समरे सह भ्रात्रा सुखी भव " ॥ ध्वजाचा मंत्र - " शक्रकेतो महावीर्य श्यामवर्णार्चयाम्यहं ॥ पत्रिराज नमस्तेस्तु तथा नारायणध्वज ॥ काश्यपेयारुणभ्रातर्नागारे विष्णुवाहन ॥ अप्रमेय दुराधर्ष रणे देवारिसूदन ॥ गरुत्मान्मारुतगतिस्त्वयि संनिहितो यतः ॥ सारवंत्यायुधान्यत्र रक्ष त्वं च रिपून् ‍ दह ॥ " पताकेचा मंत्र - " हुतभुग्वसवो रुद्रा वायुः सोमो महर्षयः ॥ नागकिन्नरगंधर्वयक्षभूतगणग्रहाः ॥ प्रमथास्तु सहादित्यैर्भूतेशो मातृभिः सह ॥ शक्रः सेनापतिः स्कंदो वरुणश्चाश्रितास्त्वयि ॥ प्रदहंतु रिपून्सर्वान् ‍ राजा विजयमृच्छतु ॥ यानि प्रयुक्तान्यरिभिरायुधानि समंततः ॥ पतंतूपरि शत्रूणां हतानि तव तेजसा ॥ हिरण्यकशिपोर्युद्धे युद्धे देवासुरे तथा ॥ कालनेमिवधे यद्वद्यद्वत्र्त्रिपुरघातने ॥ शोभितासि तथैवाद्य शोभयास्मांश्च संस्मर ॥ नीलान् ‍ श्वेतानिमान् ‍ दृष्ट्वा नश्यंत्वाशु नृपारयः ॥ व्याधिभिर्विविधैर्घोरैः शस्त्रैश्च युधि निर्जिताः ॥ पूतना रेवती नाम्ना कालरात्रिश्च या स्मृता ॥ दहत्वाशु रिपून् ‍ सर्वान्पताके त्वं मयार्चिता ॥ " आतां गजाचा मंत्र - " कुमुदैरावणौ पद्मः पुष्पदंतोऽथ वामनः ॥ सुप्रतीकोंऽजनो नील एतेष्टौ देवयोनयः ॥ तेषां पुत्राश्च पौत्राश्च वनान्यष्टौ समाश्रिताः ॥ मंदो भद्रो मृगश्चैव गजः संकीर्ण एव च ॥ वने वने प्रसूतास्ते यूथानि सुमहांति च ॥ पांतु त्वां वसवो रुद्रा आदित्याः समरुद्गणाः ॥ भर्तारं रक्ष नागेंद्र स्वामिवत्प्रतिपाल्यतां ॥ अवाप्नुहि जयं युद्धे गमने स्वस्ति नो व्रज ॥ श्रीस्ते सोमाद्वलं विष्णोस्तेजः सूर्याज्जवोऽनिलात् ‍ ॥ स्थैर्यं मेरोर्जयं रुद्राद्यशो देवात्पुरंदरात् ‍ ॥ युद्धे रक्षंतु नागास्त्वां दिशश्च सह दैवतैः ॥ अश्विनौ सह गंधर्वैः पांतु त्वां सर्वतः सदा ॥ " आतां खड्गमंत्रः - " असिर्विशसनः खड्गस्तीक्ष्णधारो दुरासदः ॥ श्रीगर्भो विजयश्चैव धर्मधारस्तथैव च ॥ एतानि एव नामानि स्वयमुक्तानि वेधसा ॥ नक्षत्रं कृत्तिका ते तु गुरुर्देवो महेश्वरः ॥ रोहिण्यश्च शरीरं ते दैवतं च जनार्दनः ॥ पिता पितामहो देवस्त्वं मां पालय सर्वदा ॥ नीलजीमूतसंकाशस्तीक्ष्णदंष्ट्रः कृशोदरः ॥ भावशुद्धो मर्षणश्च अतितेजास्तथैव च ॥ इयं येन धृता क्षोणी हतश्च महिषासुरः ॥ तीक्ष्णधाराय शुद्धाय तस्मै खड्गाय ते नमः ॥ " छुरिकेचा मंत्र - " सर्वायुधानां प्रथमं निर्मितासि पिनाकिना ॥ शूलायुधाद्विनिष्कृष्य कृत्वा मुष्टिग्रहं शुभमं ॥ चंडिकायाः प्रदत्तासि सर्वदुष्टनिबर्हिणी ॥ तया विस्तारिता चासि देवानां प्रतिपादिता ॥ सर्वसत्वांगभूतासि सर्वाशुभनिबर्हिणी ॥ छुरिके रक्ष मां नित्यं शांतिं यच्छ नमोस्तु ते ॥ " कटारपूजा मंत्र - " रक्षांगानि गजान् ‍ रक्ष रक्ष वाजिधनानि च ॥ मम देहं सदा रक्ष कट्टारक नमोस्तु ते " कट्टारक म्हणजे मध्यदेशांत कटारी अशी प्रसिद्ध आहे . धनुष्याचा मंत्र - " सर्वायुधमहामात्र सर्वदेवारिसूदन ॥ चाप मां समरे रक्ष साकं शरवरैरिह ॥ धृतं कृष्णेन रक्षार्थं संहराय हरेण च ॥ त्रयीमूर्तिगतं देवं धनुरस्त्रं नमाम्यहं ॥ " कुंतपूजा मंत्र - " प्रास पातय शत्रूंस्त्वमनया नाकमायया ॥ गृहाण जीवितं तेषां मम सैन्यं च रक्षतां " ॥ चर्म ( ढाल ) पूजा मंत्र - " शर्मप्रदस्त्वं समरे चर्म सैन्ये यशोद्यमे ॥ रक्ष मां रक्षणीयोहं तापनेय नमोस्तु ते ॥ " कनकदंडपूजा मंत्र - " प्रोत्सारणाय दुष्टानां साधुसंरक्षणाय च ॥ ब्रह्मणा निर्मितश्चासि व्यवहारप्रसिद्धये ॥ यशो देहि सुखं देहि जयदो भव भूपतेः ॥ ताडयस्व रिपून् ‍ सर्वान् ‍ हेमदंड नमोस्तु ते ॥ " दुंदुभिपूजा मंत्र - " दुंदुभे त्वं सपत्नानां घोरो ह्रदयकंपनः ॥ भवभूमिपसैन्यानां तथा विजयवर्धनः ॥ यथा जीमूतघोषेण प्रह्रष्यंति च बर्हिणः ॥ तथास्तु तव शब्देन हर्षोस्माकं मुदावहः ॥ यथा जीमूतशब्देन स्त्रीणां त्रासोभिजायते ॥ तथात्र तव शब्देन त्रस्यंत्वस्मद्दिषो रणे ॥ " शंखाचा पूजामंत्र - " पुण्यस्त्वं शंख पुण्यानां मड्गलानां च मंगलं ॥ विष्णुना विधृतो नित्यमतः शांतिप्रदो भव ॥ "

N/A

References : N/A
Last Updated : May 31, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP