संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय १०

बृहत्पाराशरहोराशास्त्रम् - अध्याय १०

` बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


इत्यरिष्टं मया प्रोक्तं तद्भङ्गश्चापि कथ्यते ।

यत् समालोक्यं जातानां रिष्ताऽरिष्टं वदेद्बुधः ॥१॥

एकोऽपि ज्ञार्यशुक्राणां लग्नात् केन्द्रगतो यदि ।

अरिष्टं निखिलं हन्ति तिमिरं भास्करो यथा ॥२॥

एक एव बली जीवो लग्नस्थो रिष्टसंचयम् ।

हन्ति पापक्षयं भक्त्या प्रणाम इव शूलिनः ॥३॥

एक एव विलग्नेशः केन्द्रसंस्थो बलान्वितः ।

अरिष्टं निखिलं हन्ति पिनाकी त्रिपुरं यथा ॥४॥

शुक्लपक्षे क्षपाजन्म लग्ने सौम्यनिरीक्षिते ।

विपरीतं कृष्णपक्षे तथारिष्टविनाशनं ॥५॥

व्ययस्थाने यदा सूर्यस्तुलालग्ने तु जायते ।

जीवेत् स शतवर्षाणि दीर्घायुर्बालको भवेत् ॥६॥

गुरुभौमौ यदा युक्तौ गुरुदृऋटोऽथवा कुजः ।

हत्वाऽरिष्टमशेषं च जनन्याः शुभक्रद्भवेत् ॥७॥

चतुर्थदशमे पापः सौम्यमध्ये यदा भवेत् ।

पितुः सौख्यकरो योगः शुभैः केन्द्रत्रिकोणगैः ॥८॥

सौम्यान्तरगतैः पापैः शुभैः केन्द्रत्रिकोणगैः ।

सद्यो नाशयतेऽरिष्टं तद्भावोत्थफलं न तत् ॥९॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP