संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ३

बृहत्पाराशरहोराशास्त्रम् - अध्याय ३

` बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


कथितं भवता प्रेम्णा ग्रहावतरणं मुने ।

तेषं गुणस्वरूपाद्यं कृपया कथ्यतां पुनः ॥१॥

शृणु विप्र प्रवक्ष्यामि भग्रहाणां परिस्थितिम् ।

आकाशे यानि दृश्यन्ते ज्योतिर्बिम्बात्यनेकशः ॥२॥

तेषु नक्षत्रसंज्ञानि ग्रहसंज्ञानि कानिचित् ।

तानि नक्षत्रनामानि स्थिरस्थानानि यानि चै ॥३॥

गच्छन्तो भानि गृह्णन्ति सततं ये तु ते ग्रहः ।

भचक्रस्य नगश्व्यंशा अश्विन्यादिसमाह्वयाः ॥४॥

तद्द्वादशविभागास्तु तुल्य मेषादिसंज्ञकाः ।

प्रसिद्धा राशयः सन्ति ग्रहास्त्वर्कादिसंज्ञकाः ॥५॥

राशीनामुदयो लग्नं तद्वशादेव जन्मिनाम् ।

ग्रहयोग्वियोगाभ्यां फलं चिन्त्यं शुभाशुभम् ॥६॥

संज्ञा नक्षत्रवृन्दानां ज्ञेयाः सामान्यशास्त्रतः ।

एतच्छास्त्रानुसारेण राशिकेएटफलं ब्रुवे ॥७॥

यस्मिन् काले यतः खेटा यान्ति दृग्गणितैकताम् ।

तत एव स्फुटाः कार्याः दिक्कालौ च स्फुटौ विद ॥८॥

स्वस्वदेशोद्भवैः साध्यं लग्नं राश्युदयैः स्फुटम् ।

अथादौ वच्मि खेटानां जातिरूपगुणानहम् ॥९॥

अथ खेटा रविश्चन्द्रो मङ्गलश्च बुधस्तथा ।

गुरुः शुक्रः शनी राहुः केतुश्चैते यथाक्रमम् ॥१०॥

तत्रार्कशनिभूपुत्राः क्षीणेन्दुराहुकेतवः ।

क्रूराः शेषग्रहा सौम्याः क्रूरः क्रूरयुतो बुधः ॥११॥

सर्वात्मा च दिवानाथो मनः कुमुदबान्धवः ।

सत्त्वं कुजो बुधैः प्रोक्तो बुधो वाणीप्रदायकः ॥१२॥

देवेज्यो ज्ञानसुखदो भृगुर्वीर्यप्रदयकः ।

ऋषिभिः प्राक्तनैः प्रोक्तश्छायासूनुश्च दुःखदः ॥१३॥

रविचन्द्रौ तु राजानौ नेता ज्ञेयो धरात्मजः ।

बुधो राजकुमारश्च सचिवौ गुरुभार्गवौ ॥१४॥

प्रेष्यको रविपुत्रश्च सेना स्वर्भानुपुच्छकौ ।

एवं क्रमेण वै विप्र सूर्यादीन् प्रविचिन्तयेत् ॥१५॥

रक्तश्यामो दिवाधीशो गौरगात्रो निशाकरः ।

नात्युच्चाङ्गः कुजो रक्तो दूर्वाश्यामो बुधस्तथा ॥१६॥

गौरगात्रो गुरुर्ज्ञेयः शुक्रः श्यावस्तथैव च ।

कृष्णदेहो रवेः पुत्रो ज्ञायते द्विजसत्तम ॥१७॥

वह्न्यम्बुशिखिजा विष्णुविढौजः शचिका द्विज ।

सूर्यादीनां खगानां च देवा ज्ञेयाः क्रमेण च ॥१८॥

क्लीवौ द्वौ सौम्यसौरी च युवतीन्दुभृगू द्विज ।

नराः शेषाश्च विज्ञेया भानुर्भौमो गुरुस्तथा ॥१९॥

अग्निभूमिनभस्तोयवायवः क्रमतो द्विज ।

भौमादीनां ग्रहाणां च तत्त्वानीति यथाक्रमम् ॥२०॥

गुरुशुक्रौ विप्रवर्णौ कुजार्कौ क्षत्रियौ द्विज ।

शशिसोम्यौ वैश्यवर्णौ शनिः शूद्रो द्विजोत्तम् ॥२१॥

जीवसूर्येन्द्रवः सत्त्वं बुधशुक्रौ रजस्तथा ।

सूर्यपुत्रभरापुत्रौ तमःप्रकृतिकौ द्विज ॥२२॥

मधुपिङ्गलदृक्सूर्यश्चतुरस्रः शुचिर्द्विज ।

पित्तप्रकृतिको धीमान् पुमानल्पकचो द्विज ॥२३॥

बहुवातकफः प्राज्ञश्चन्द्रो बृत्ततनुर्द्विज ।

शुभदृङ्मधुवाक्यश्च चञ्चलो मदनातुरः ॥२४॥

क्रूरो रक्तेक्षणो भौमश्चपलोदारमूर्तिकः ।

पित्तप्रकृतिकः क्रोधी कृशमध्यतनुर्द्विज ॥२५॥

वपुःश्रेष्ठः श्लिष्टवाक्च ह्यतिहास्यरुचिर्बुधः ।

पित्तवान् कफवान् विप्र मारुतप्रकृतिस्तथा ॥२६॥

बृहद्गात्रो गुरुश्चैव पिङ्गलो मूर्द्धजेक्षणे ।

कफप्रकृतिको धीमान् सर्वशास्त्रविशारदः ॥२७॥

सुखि कान्तवपु श्रेष्ठः सुलोचनो भृगोः सुतः ।

काव्यकर्ता कफाधिक्योऽनिलात्मा वक्रमूर्धजः ॥२८॥

कृश्दीर्घतनुः शौरिः पिङ्गदृष्ट्यनिलात्मकः ।

स्थूलदन्तोऽलसः पंगुः खररोमकचो द्विज ॥२९॥

धूम्राकारो नीलतनुर्वनस्थोऽपि भयंकरः ।

वातप्रकृतिको धीमान् स्वर्भानुस्तत्समः शिखी ॥३०॥

अस्थि रक्तस्तथा मज्जा त्वग् वसा वीर्यमेव च ।

स्नायुरेषामधीशाश्च क्रमात् सूर्यादयो द्विज ॥३१॥

देवालयजलं वह्निक्रीडादीनां तथैव च ।

कोशशय्योत्कराणान्तु नाथां सूर्यादयः क्रमात् ॥३२॥

अयनक्षणवारर्तुमासपक्षसमा द्विज ।

सूर्यादीनां क्रमाज्ज्ञेया निर्विशंकं द्विजोत्तम ॥३३॥

कटुक्षारतिक्तमिश्रमधुराम्लकषायकाः ।

क्रमेण सर्वे विज्ञेयाः सूर्यादीनां रसा इति ॥३४॥

बुधेज्यौ बलिनौ पूर्वे रविभौमौ च दक्षिणे ।

पश्चिमे सूर्यपुत्रश्च सितचन्द्रौ तथोत्तरे ॥३५॥

निशायां बलिनश्चन्द्रकुजसौरा भवन्ति हि ।

सर्वदा ज्ञो बली ज्ञेयो दिने शेषा द्विजोत्तम ॥३६॥

कृष्णे च बलिनः क्रूराः सौम्या वीर्ययुताः सिते ।

सौम्यायने सौम्यखेटो बली याम्यायनेऽपरः ॥३७॥

वर्षमासाहहोराणां पतयो बलिनस्तथा ।

शमंबुगुशुचंराद्या वृद्धितो वीर्यवत्तरः ॥३८॥

सूर्ये जनयति स्थूलान् दुर्भगान् सूर्यपुत्रकः ।

क्षीरोपेतांस्तथा चन्द्रः कटुकाद्यान् धरासुतः ॥३९॥

पुष्पवृक्षं भृगोः पुत्रे गुरुज्ञौ सफलाफलौ ।

नीरसान् सूर्यपुत्रश्च एवं ज्ञेयाः खगा द्विज ॥४०॥

राहुश्चाण्डालजातिश्च केतुर्जात्यन्तरस्तथा ।

शिखिस्वर्भानुमन्दानां वल्मीकः स्थानमुच्यते ॥४१॥

चित्रकन्था फनीन्द्रस्य केतुश्छिद्रयुतो द्विज ! ।

सीसं रहोर्नीलमणिः केतोर्ज्ञेयो द्विजोत्तम ॥४२॥

गुरोः पीताम्बरं विप्र भृगोः क्षौमं तथैव च ।

रक्तक्षौमं भास्करस्य इन्दोः क्षौमं सितं द्विज ॥४३॥

बुधस्य कृष्णक्षौमं तु रक्तवस्त्रं कुजस्य च ।

वस्त्रं चित्रं शनेर्विप्र पट्तवस्त्रं तथैव च ॥४४॥

भृगोरृतुर्वसन्तश्च कुजभान्वोश्च ग्रीष्मकः ।

चन्द्रस्य वर्षा विज्ञेया शरच्चैव तथा विदः ॥४५॥

हेमन्तोऽपि गुरोर्ज्ञेयः शनेस्तु शिशिरो द्विज ।

अष्टौ मासाश्च स्वर्भानोः केतोर्मासत्रयं द्विज ॥४६॥

राह्वारपंगुचन्द्रश्च विज्ञेया धातुखेचराः ।

मूलग्रहौ सूर्यशुक्रौ अपरा जीवसंज्ञकाः ॥४७॥

ग्रहेषु मन्दो वृद्धोऽस्ति आयुर्वृद्धिप्रदायकः ।

नैसर्गिके बहुसमान् ददाति द्विजसत्तम ॥४८॥

मेषो वृषो मृगः कन्या कर्को मीनस्तथा तुला ।

सूर्यादीनां क्रमादेते कथिता उच्चराश्यः ॥४९॥

भागा दश त्रयोऽष्टाश्व्यस्तिथ्योऽक्षा भमिता नखाः ।

उच्चात् सप्तमभं नीचं तैरेवांशैः प्रकीर्तितम् ॥५०॥

रवेः सिम्हे नखांशाश्च त्रिकोणमपरे स्वभम् ।

उच्चमिन्दोर्वृषे त्र्यंशास्त्रिकोणमपरेंऽशकाः ॥५१॥

मेषेऽर्कांशास्तु भौमस्य त्रिकोणमपरे स्वभम् ।

उच्चं बुधस्य कन्यायामुक्तं पञ्चदशांशकाः ॥५२॥

ततः पञ्चांशकाः प्रोक्तं त्रिकोणमपरे स्वभम् ।

चापे दशांशा जीवस्य त्रिकोणमपरे स्वभम् ॥५३॥

तुले शुक्रस्य तिथ्यंशास्त्रिकोणमपरे स्वभम् ।

शनेः कुम्भे नखांशाश्च त्रिकोणमपरे स्वभम् ॥५४॥

त्रिकोणात् स्वात्सुखस्वाऽन्त्यधीधर्मायुःस्वतुङ्गपाः ।

सुहृदो रिपवश्वान्वे समाश्चोभयलक्षणाः ॥५५॥

दशवन्ध्वायसहजस्वान्त्यस्थास्तु परस्परम् ।

तत्काले मित्रतां यान्ति रिपवोऽन्यत्र संस्थिताः ॥५६॥

तत्काले च निसर्गे च मित्रं चेदधिमित्रकम् ।

मित्रं मित्रसमत्वे तु शत्रुः शत्रुसमत्वके ॥५७॥

समो मित्ररिपुत्वे तु शत्रुत्वे त्वधिशत्रुता ।

एवं विविच्य दैवज्ञो जातकस्य फलं वदेत् ॥५८॥

स्वोच्चे शुभं फलं पूर्ण त्रिकोणे पादवर्जितम् ।

स्वर्क्षेऽर्धं मित्रगेहे तु पादमात्रं प्रकीर्तितम् ॥५९॥

पादार्धं समभे प्रोक्तं शून्यं नीचास्तशत्रुभे ।

तद्वद्दुष्टफलं ब्रूयद् व्यत्ययेन विचक्षणः ॥६०॥

त्र्यंशाढ्यविश्वभागैश्च चतुर्भैः सहितो रविः ।

धूमो नाम महादोषः सर्वकर्मविनाशकः ॥६१॥

धूमो मण्डलतः शुद्धो व्यतीपातोऽत्र दोषदः ।

सषद्भोऽत्र व्यतीपातः परिवेषोऽतिदोषकृत् ॥६२॥

परिवेषश्च्युतश्चक्रादिन्द्रचापस्तु दोषदः ।

वित्र्यंशास्यष्टिभागाध्यश्चापः केतुखगोऽशुभः ॥६३॥

एकराशियुतः केतुः सूर्यतुल्यः प्रजायते ।

अप्रकाशग्रहाश्चैते पापा दोषप्रदाः स्मृताः ॥६४॥

सूर्येन्दुलग्नगेष्वेषु वंशायुर्ज्ञाननाशनम् ।

इति धूमादिदोषाणां स्थितिः पद्मासनोदिता ॥६५॥

रविवारादिशन्यन्तं गुलिकादि निरूप्यते ।

दिवसानष्टधा भक्त्वा वारेशाद् गणेयत् क्रमात् ॥६६॥

अष्ट्मोंऽशो निरीशः स्याच्छन्यंशो गुलिकःस्मृतः ।

रात्रिमप्यष्टधा कृत्वा वारेशात् पञ्चमादितः ॥६७॥

गणयेदष्टमः खण्डो निष्यतिः परिकीर्तितः ।

श्न्यंशो गुलिकः प्रोक्तो रव्यंशः कालसंज्ञकः ॥६८॥

भौमांशो मृत्युरादिष्टो गुर्वंशो यमघण्ट्कः ।

सोम्यांशोऽर्धप्रहरकः स्वस्वदेशोद्भवः स्फुटः ॥६९॥

गुलिकेष्टवशाल्लग्नं स्फुटं यत् स्वस्वदेशजम् ।

गुलिकं प्रोच्यते तस्माज्जातकस्य फलं वदेत् ॥७०॥

भांशपादसमैः प्राणैश्चराद्यर्कत्रिकोणभात् ।

उदयादिष्टकालान्तं यद्भं प्राणपदं हि तत् ॥७१॥

स्वेष्टकालं पलीकृत्य तिथ्याप्तं भादिकं च यत् ।

चरागद्विभसंस्थेऽर्के भनौ युङ् नवमे सुते ॥७२॥

स्फुटं प्राणपदाख्यं तल्लग्नं ज्ञेयं द्विजोत्तम ।

लग्नाद् द्विकोणे तुर्ये च राज्ये प्राणपदं तदा ॥७३॥

शुभं जन्म विजानीयात्तथैवैकादशेऽपि च ।

अन्यस्थाने स्थितं चेत् स्यात् तदा जन्माशुभं वदेत् ॥७४॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP