संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय १

बृहत्पाराशरहोराशास्त्रम् - अध्याय १

` बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


॥ ॐ ॥

श्रीगणेशाय नमः ॥

अथ बृहत्पाराशरहोराशास्त्रम् ॥

गजाननं भूतगणादिसेवितं कपित्थजम्बूफलसारभक्षणम् ।

उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वरपादपंकजम् ॥

 

सृष्टिक्रमकथनाध्यायः ॥१॥

अथैकदा मुनिश्रेष्ठं त्रिकलज्ञं पराशरम् ।

पप्रच्छोपेत्य मैत्रेयः प्रणिपत्य कृताञ्जलिः ॥१॥

भगवन् परमं पुण्यं गुह्यं वेदाङ्गमुत्तमम् ।

त्रिस्कन्धं ज्यौतिषं होरा गणितं संहितेति च ॥२॥

एतेष्वपि त्रिषु श्रेष्ठा होरेति श्रूयते मुने ।

त्वत्तस्तां श्रोतुमिच्छामि कृपया वद मे प्रभो ॥३॥

कथं सृष्टिरियं जाता जगतश्च लयः कथम् ।

खस्थानां भूस्थतानां च सम्बन्धं वद विस्तरात् ॥४॥

साधु पृष्टं त्वया विप्र लोकानुग्रहकारिना ।

अथाहं परमं ब्रह्म तच्छक्तिं भारतीं पुनः ॥५॥

सूर्य नत्वा ग्रहपतिं जगदुत्पत्तिकारण्म् ।

वक्ष्यामि वेदनयनं यथा ब्रह्ममुखाच्छ्रुतम् ॥६॥

शान्ताय गुरुभक्ताय सर्वदा सत्यवादिने ।

आस्तिकाय प्रदतव्यं ततः श्रेयो ह्यवाप्स्यति ॥७॥

न देयं परशिष्याय नास्तिकाय शठय वा ।

दत्ते प्रतिदिनं दुःखं जायते नात्र संशयः ॥८॥

एकोऽव्यक्तात्मको विष्णुरनादिः प्रभुरीश्वरः ।

शुद्धसत्वो जगत्स्वामी निर्गुणस्त्रिगुणान्वितः ॥९॥

संसारकारकः श्रीमान्निमित्तात्मा प्रतापवान् ।

एकांशेन जगत्सर्व सृजत्यवति लीलया ॥१०॥

त्रिपादं तस्य देवत्य ह्यमृतं तत्त्वदर्शिनः ।

विदन्ति तत्प्रमाणं च सप्रधानं तथैकपात् ॥११॥

व्यक्ताव्यक्तात्मको विष्णुर्वासुदेवस्तु गीयते ।

यदव्यक्तात्मको विष्णुः श्क्तितद्वयसमन्वितः ॥१२॥

व्यक्तात्मकस्त्रिभिर्युक्तः कथ्यतेऽनन्तशक्तिमान् ।

सत्त्वप्रधाना श्रीशक्तिर्भूश्क्तिश्च रजोगुणा ॥१३॥

शक्तिस्तृतीया या प्राक्ता नीलाख्या ध्वान्तरूपिणी ।

वासुदेवश्चतुर्थोऽभूच्छ्रीशक्त्या प्रेरितो यदा ॥१४॥

संकर्षणश्च प्रद्युम्नोऽनिरुद्ध इति मूर्तिधृक् ।

तमःश्क्त्याऽन्विता विष्णुर्देवः संकर्षणाभिधः ॥१५॥

प्रद्युम्नो रजसा शक्त्याऽनिरुध्हः सत्त्वया युतः ।

महान् संकर्षणाज्जातः प्रद्युम्नाद्यदहंअकृतिः ॥१६॥

अनिरुद्धात् स्वयं जातो ब्रह्माहंकाकमूर्तिधृक् ।

सर्वषु सर्वशक्तिश्च स्वशक्त्याऽधिकया युतः ॥१७॥

अहंकारस्त्रिध भूत्वा सर्वमेतद्विस्तरात् ।

सात्त्विको राजसश्चैव तामसश्चेदहंकृतिः ॥१८॥

देवा वैकारिकाज्जातास्तैजसादिन्द्रियाणि ।

तामसच्चैवभू तानि खादीनि स्वस्वशक्तिभिः ॥१९॥

श्रीशक्त्या सहितो विष्णुः सदा पाति जगत्त्रयम् ।

भूशक्त्या सृजते ब्रह्मा नीलशक्त्या शिवोऽत्ति हि ॥२०॥

सर्वेषु चैव जीवेषु परमात्मा विराजते ।

सर्वं हि तदिदं ब्रह्मन् स्थितं हि परमात्मनि ॥२१॥

सर्वेषु चैव जीवेषु स्थितंह्यंशद्वयं क्वचित् ।

जीवांशो ह्यधिकस्तद्वत् परमात्मांशकः किल ॥२२॥

सूर्यादयो ग्रहाः सर्वे ब्रह्मकामद्विषादयः ।

एते चान्ये च बहवः परमात्मांशकाधिकाः ॥२३॥

शक्तयश्च तथैतेषमधिकांशाः श्रियादयः ।

स्वस्वशक्तिषु चान्यासु ज्ञेया जीवांशकाधिकाः ॥२४॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP