संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ३३

बृहत्पाराशरहोराशास्त्रम् - अध्याय ३३

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


अथाऽहं सम्प्रवक्ष्यामि कारकांशफलं द्विज ।
मेषादिराशिगे स्वांशे यथावद् ब्रह्मभाषितम् ॥१॥
गृहे मूषकमार्जारा मेषांशे ह्वात्मकारके ।
सदा भयप्रदा विप्र पापयुक्ते विशेषतः ॥२॥
वृषांशकगते स्वस्मिन् सुखदाश्च चतुष्पदाः ।
मिथुनांशगते तस्मिन् कण्ड्वादिव्याधिसम्भवः ॥३॥
कर्कांशे च जलाद्भीतिः सिम्हांशे श्वपदाद्भयम् ।
कण्डूः स्थौल्यञ्च कन्यांशे तथा वह्निकणाद्भयम् ॥४॥
तुलांशे च वणिग् जातो वस्रादिनिर्मितौ पटुः ।
अल्यंशे सर्पतो भीतिः पीडा मातुः पयोधरे ॥५॥
धनुरंशे क्रमादुच्चात् पतनं वाहनादपि ।
मरकांशे जलोद्भूतैर्जन्तुभिः खेचरस्तथा ॥६॥
शंखमुक्ताप्रवालाद्यैर्लाभो भवति निश्चितः ।
कुम्भांशे च तडागादिकारको जायते जनः ॥७॥
मीनांशे कारके जातो मुक्तिभाग् द्विजसत्तम ।
नाऽशुभं शुभसंदृष्टे न शुभं पापवीक्षिते ॥८॥
कारकांशे शुभे विप्र लग्नांशे च शुभग्रहे ।
शुभसंवीक्षिते जातो राजा भवति निश्चितः ॥९॥
स्वांशाच्छुभग्रहाः केन्द्रे कोणे वा पापवर्जिताः ।
धनविद्यायुतो जातो मिश्रैर्मिश्रफलं वदेद् ॥१०॥
उपग्रहे च विप्रेन्द्र स्वोच्चस्वर्क्षंसुभर्क्षगे ।
पापदृग्रहिते चाऽन्त्ये कैवल्यंतस्य निर्दिशेत् ॥११॥
चन्द्राऽरभृगुवर्गस्थ कारके पारदारिकः ।
विपर्यस्थेऽन्यथा ज्ञेयं फलं सर्वं विचक्षणैः ॥१२॥
कारकांशे रवौ जातो राजकार्यपरो द्विज ।
पूर्णेन्द्रौ भोगवान् विद्वान् शुक्रदृष्टे विशेषतः ॥१३॥
स्वांशे बलयुते भौमे जातः कन्तायुघी भवेत् ।
वह्निजीवी नरो वाऽपि रसवादी च जायते ॥१४॥
बुधे बलयुते स्वांशे कलाशिल्पविचक्षनः ।
वाणिज्यकुशलश्चापि बुद्धिविद्यासमन्वितः ॥१५॥
सुकर्मा ज्ञाननिष्ठश्च वेदवित् स्वांशगे गुरौ ।
शुक्रे शतेन्द्रियः कामी राजकीतो भवेन्नरः ॥१६॥
शनौ स्वांशगते जातः स्वकुलोचितकर्मकृत् ।
राहौ चौरश्च धनुष्को जातो वा लोहयन्त्रकृत् ॥१७॥
विषवैद्योऽथवा विप्र जायते नाऽत्र संशयः ।
व्ययहारी गजादीनां केतौ चौरश्च जायते ॥१८॥
रविराहू यदा स्वांशे सर्पाद् भीतिः प्रजायते ।
शुभदृष्टौ भयं नैव पापदृष्टौ मृतिभवेत् ॥१९॥
शुभषड्वर्गसंयुक्तौ विषवैद्यो भवेन् तदा ।
भौमेक्षिते कारकांशे भानुस्वर्भानुसंयुते ॥२०॥
अन्यग्र्हा न पश्यन्ति स्ववेश्मपरदाहकः ।
तस्मिन् बुधेक्षि ते चापि वह्निदो नैव जायते ॥२१॥
पापर्क्षे गुरुणा दृष्टे समीपगृहदाहकः ।
शुक्रदृष्टे तु विप्रेन्द्र गृहदाहो न जायते ॥२२॥
गुलिकेन युते स्वांशे पूर्णचन्द्रेण वीक्षिते ।
चौरैर्हृतधनो जातः स्वयं चौरोऽथवा भवेत् ॥२३॥
गृहादृष्टे सगुलिके विपदो वा विषैर्हतः ।
बुधदृष्टे बृहद्वीजो जायते नाऽत्र संशयः ॥२४॥
सकेतौ कारकांशे च पापदृष्टे द्विजोत्तम ।
जातस्य कर्णरोगो वा कर्णच्छेदः प्रजायते ॥२५॥
भृगुपुत्रेक्षिते तस्मिन् दीक्षितो जायते जनः ।
बुधार्किदृष्टे निर्वीर्यो जायते मानवो ध्रुवम् ॥२६॥
बुधशुक्रेक्षिते तस्मिन् दासीपुत्रः प्रजायते ।
पुनर्भवासुतो वाऽपि जायते नाऽत्र संशयः ॥२७॥
तपस्वी सनिना दृष्टे जातः प्रेष्योऽथवा भवेत् ।
शनिमात्रेक्षिते तस्मिन् जातः संन्यासिवेषवान् ॥२८॥
रविसुक्रेक्षिते तस्मिन् राजप्रेष्यो जनो भवेत् ।
इतिसंक्षेपतः प्रोक्तं कारकांशफलं द्विज ॥२९॥
स्वांशाद्धने च शुक्रारवर्गे स्यात् पारदारिकः ।
तयोर्दृग्योगतो ज्ञेयमिदमामरणं फलम् ॥३०॥
केतौ तत्प्रतिबन्धः स्यात् गुरौ तु स्रैण एव सः ।
राहौ चाऽर्थनिवृत्तिः स्यात् कारकांशाद् द्वितीयगे ॥३१॥
स्वांशात् तृतीयगे पापे जातः शूरः प्रतापवान् ।
तस्मिन् शुभग्रहे जातः कातरो नात्र संशयः ॥३२॥
स्वांशाच्चतुर्थभावे तु चन्द्रशुक्रयुतेक्षिते ।
तत्र वा स्वोच्चगे खेटे जातः प्रासादवान् भवेत् ॥३३॥
शनिराहुयुते तस्मैन् जातस्य च शिलागृहम् ।
ऐष्टिकं कुजकेतुभ्यां गुरुणा दारवं गृहम् ॥३४॥
तार्ण तु रविणा प्रोक्तं जातस्य भवनं द्विज ।
चन्द्रे त्वनावृते देशे पत्नीयोओगः प्रजायते ॥३५॥
पञ्चमे कुजराहुभ्यां क्षयरोगस्य संभवः ।
रात्रिनाथेन दृष्टाभ्यां निश्चयेन प्रजायते ॥३६॥
कुजदृष्टौ तु जातस्य पिटकादिगदो भवेत् ।
केतुदृष्टौ तु ग्रहणी जलरोगोऽथवा द्विज ॥३७॥
सराहुगुलिके तत्र भयं क्षुदविषोद्भवम् ।
बुधे परमहंसश्च लगुडी वा प्रजायते ॥३८॥
रवौ खेड्गधरो जातः कुजे कुन्तायुधी भवेत् ।
शनौ धनुर्धरो ज्ञेयो राहौ च लोहयन्त्रवान् ॥३९॥
केतौ च घटिकायन्त्री मानवो जायते द्विज ।
भार्गवे तु कविर्वाग्मी काव्यज्ञो जायते जनः ॥४०॥
स्वांशे तत्पञ्चमे वाऽपि चन्द्रेज्याभ्यां च ग्रन्थकृत् ।
शुक्रेण किञ्चिदूनोऽसौ ततोऽप्यल्पो बुधेन च ॥४१॥
गुरुणा केवलेनैव सर्वविद् ग्रन्थकृत् तथा ।
वेदवेदान्तविच्चापि न वाग्मी शाब्दकोऽपि सन् ॥४२॥
नैयायिकः कुजेनासौ ज्ञेन मीमांसकस्तथा ।
सभाजडस्तु शनिना गीतज्ञो रविणा स्मृतः ॥४३॥
चन्द्रेण सांख्ययोगज्ञः साहित्यज्ञश्च गायकः ।
केतुना गणितज्ञोऽसौ राहणाऽपि तथैव च ॥४४॥
सप्रदायस्य सिध्हिः स्यात् गुरुसम्बन्धतो द्विज ।
स्वांशाद् द्वितीयतः केचित् फलमेवं वदन्ति हि ॥४५॥
स्वांशात् षष्ठगते पापे कर्षको जायते जनः ।
शुभग्रहेऽलसश्चेति तृतीयेऽपि फलं स्मृतम् ॥४६॥
द्यूने चन्द्रगुरु यस्य भार्या तस्यातिसुन्दरी ।
तत्र कामवती शुक्रे बुधे चैव कलावती ॥४७॥
रवौ च स्वकुले गुप्ता शनौ चापि वयोऽधिका ।
तपस्विनी रुजाढ्य वा राहौ च विधवा स्मृता ॥४८॥
शुभस्वामियुते रन्ध्रे स्वांशाद् दीर्घायुरुच्यते ।
पापेक्षितयुतेऽल्पायुर्मध्यायुर्मिश्रदृग्युते ॥४९॥
कारकांशाच्च नवमे शुभग्रहयुतेक्षित ।
सत्यवादी गुरौ भक्तः स्वधर्मनिरतो नरः ॥५०॥
स्वांशाच्च नवमे भावे पापग्रहयुतेक्षिते ।
स्वधर्मनिरतो बाल्ये मिथ्यावादी च वार्धके ॥५१॥
नवमे कारकांशाच्च शनिराहुयुतेक्षिते ।
गुरुद्रोही भवेद् बालः शास्त्रेषु विमुखो नरः ॥५२॥
कारकांशाच्च नवमे गुरुभानुयुतेक्षिते ।
तदाऽपि गुरुद्रोही स्यात् गुरुवाक्यं न मन्यते ॥५३॥
कारकांशाच्च नवमे शुक्रभौमयुतेक्षिते ।
षड्वर्गादिकयोगे तु मरणं पारदारिकम् ॥५४॥
कारकांशाच्च नवमे ज्ञेन्दुयुक्तेक्षिते द्विज ।
परस्त्री सङ्गमाद् बालो बन्धको भवति ध्रुवम् ॥५५॥
नवमे केवलेनैवे गुरुणा च युतेक्षिते ।
स्त्रीलोतुपो भवेज्जातो विषयी चैव जायते ॥५६॥
कारकांशाच्च दशमे शुभल्हेटयुतेक्षिते ।
स्थिरवित्तो भवेद् बालो गम्भीरो बलबुद्धिमान् ॥५७॥
दशमे कारकांशाच्च पापखेटयुतेक्षिते ।
व्यापारे जायते हानिः पितृसौख्येन वर्जितः ॥५८॥
दशमे कारकांशाच्च बुधशुक्रयुतेक्षिते ।
व्यापारे बहुलाभश्च महत्कर्मकओर् नरः ॥५९॥
कारकांशाच्च दशमे रविचन्द्रयुतेक्षिते ।
गुरुदृष्टयुते विप्र जातको राज्यभाग् भवेत् ॥६०॥
स्वांशादेकादशे स्थाने शुभखेटयुतेक्षिते ।
भ्रातृसौख्ययुतो बालः सर्वकार्येषु लाभकृत् ॥६१॥
एकादशे सपापे तु कुमार्गाल्लाबकृन्नरः ।
विख्यातो विक्रमी चैव जायते नाऽत्र संशयः ॥६२॥
कारकांशाद् व्ययस्थाने सद्ग्रहे सद्व्ययो भवेत् ।
असद्व्ययोऽशुभे ज्ञयो ग्रहाभावे च सत्फलम् ॥६३॥
कारकांशाद् व्ययस्थाने स्वभोच्चस्थे शुभग्रहे ।
सद्गतिर्जायते तस्य शुभलोकमवाप्नुयात् ॥६४॥
कारकांशाद् व्यये केतौ शुभखेटयुतेक्षिते ।
तदा तु जायते मुक्तिः सायुज्यपदमाप्नुयात् ॥६५॥
मेषे धनुषि वा केतौ कारकांशात् व्यये स्थिते ।
शुभखेटेन सन्दृष्टे सायुजपदमाप्नुयात् ॥६६॥
व्यये च केवले केतौ पापयुक्तेक्षितेपि वा ।
न तदा जायते मुक्तिः शुभलोकं न पश्यति ॥६७॥
रविणा संयुते केतौ कारकांशाद् व्ययस्थिते ।
शिवभक्तिर्भवेस्यत्त निर्विशंकं द्विजोत्तम ॥६८॥
चन्द्रेण संयुते केतौ कारकांशाद् व्ययस्थिते ।
गौर्यां भक्तिर्भवेत्तस्य शाक्तिको जायते नरः ॥६९॥
शुक्रेण संयुते केतौ कारकांशाद् व्ययस्थिते ।
लक्ष्म्यां सञ्जायते भक्तिर्जातको सौ समृद्धिमान् ॥७०॥
कुजेन संयुते केतौ स्कन्दभक्तौ भवेन्नरः ।
वैष्णवो बुधसौरिभ्यां गुरुणा शिवभक्तिमान् ॥७१॥
राहुणा तामसीं दुर्गां सेवते क्षुद्रदेवताम् ।
भक्तिः स्कन्देऽथ हेरभ्भे शिखिना केवलेन वा ॥७२॥
कारकांशाद् व्यये सौरिः पापराशौ यदा भवेत् ।
तदाऽपि क्षुद्रदेवस्य भक्तिस्तस्य न संशयः ॥७३॥
पापर्क्षेऽपि शनौ सुक्रे तदाऽपि क्षुद्रसेवकः ।
अमात्यकारकात् षष्ठेप्तेवमेव फलं वदेत् ॥७४॥
कारकांशात् त्रिकोणस्थे पापखेतद्वये द्विज ।
मानवो मन्त्रतन्त्रज्ञो जायते नाऽत्र संशयः ॥७५॥
पापेन वीक्षिते तत्र जातो निग्राहको भवेत् ।
शुभैर्निरीक्षिते तस्मिन् नरोऽनुग्राहको भवेत् ॥७६॥
शुक्रदृष्टे विधौ स्वांशे रसवादी भवेन्नरः ।
बुधदृष्टे च सद्वैद्यः सर्वरोगहरो भवेत् ॥७७॥
शुक्रदृष्टे सुखे चन्द्रे पाण्डुश्वित्री भवेन्नरः ।
भौमदृष्टे महारोगी रक्तपित्तार्दितो भवेत् ॥७८॥
केतुदृष्टे सुखे चंद्रे नीलकुष्ठी प्रजायते ।
चतुर्थे पञ्चमेवाऽहि स्थितौ राहुकुजौ यदि ॥७९॥
क्षयरोगो भवेत् तस्य चन्द्रदृष्टौ तु निश्चितः ।
स्वांशात् सुखे सुते वाऽपि केवलः संस्थितः कुजः ॥८०॥
पिट्कादिर्भवेत् तस्य तदा रोगो न संशयः ।
ग्रहणी जलरोगो वा तत्र केतौ स्थिते सति ॥८१॥
ख्वर्भानुगुलिकौ तत्र विषवैद्यो विषार्दितः ।
स्वांशकात् पञ्चमे भावे केवले संस्थिते शनौ ॥८२॥
धनुर्विद्याविदा जाता भवन्त्यत्र न संशयः ।
केतौ च केवले तत्र घटिकायन्त्रकारकः ॥८३॥
बुधे परमहंसो वा दण्डी भवति मानवः ।
लोहयन्त्री तथा राहौ रवौ खेड्गधरो भवेत् ॥८४॥
केवले च कुजे तत्र जातः कुन्तास्त्रधारकः ।
स्वांशे वा पन्ऽचमे स्वांशाच्चन्द्रेज्यौ संस्थितौ तदा ॥८५॥
ग्रन्थकर्ता भवेज्जातः सर्वविद्याविशारदः ।
तत्र दैत्यगुरौ किञ्चिदूनग्रन्थकरो भवेत् ॥८६॥
बुधे तत्र ततोऽप्यूनग्रन्थकर्त्ता प्रजायते ।
तत्र शुक्रे कविर्वाग्मी काव्यज्ञश्च प्रजायते ॥८७॥
सर्वविद्ग्रान्थिको जीवे न वाग्मी च सभादिषु ।
शब्दज्ञश्च विशेषेण वेदवेदान्तवित् तथा ॥८८॥
सभाजडो भवेद् बाल उक्तस्थानगते शनौ ।
मीमांसको भवेन्नूनमुक्तस्थानगते बुधे ॥८९॥
स्वांशे वा पञ्चमे भौमे जातो नैयायिको भवेत् ।
चन्द्रे च सांख्ययोगज्ञः साहित्यज्ञश्च गायकः ॥९०॥
रवौ वेदान्तविच्चैव गीतज्ञश्च प्रजायते ।
केतौ च गणितज्ञः स्याज्ज्योतिःशास्त्रविशारदः ॥९१॥
सम्प्रदायस्य संसिद्धिर्गुरुसम्बन्धतो भवेत् ।
द्वितीये च तृतीये च स्वांशादेवं विचारयेत् ॥९२॥
भावे सूक्ष्मफलं ज्ञात्वा जातकस्य फलं वदेत् ।
केतौ स्वांशाद्द्वितीये वा तृतीये स्तब्धवाग् भवेत् ॥९३॥
पापदृष्टे विशेषेण मानवो वक्तुमक्षमः ।
स्वांशाल्लग्नात् पदाद्वाऽपि द्वितीयाष्टमभावयोः ॥९४॥
केमद्रुमः पापसाम्ये चन्द्रदृष्टौ विशेषतः ।
अत्राऽध्याये च ये योगाः सफलाः कथिता मया ॥९५॥
योगकर्तृदशायान्ते ज्ञेयाः सर्वे फलप्रदाः ।
एवं दशाप्रदाद्राशैर्द्वितीयाष्टमयोर्द्विज ॥९६॥
ग्रहसाम्ये च विज्ञेयो योगः केमद्रुमोऽशुभः ।
दशाप्रारम्भसमये सलग्नान् साधयेद् ग्रहान् ॥९७॥
ज्ञेयस्तत्रापि योगोऽयं पापसाम्येऽर्थरन्ध्रयोः ।
एवं तन्वादिभावानां सूर्यादीनां नभसदाम् ॥९८॥
तत्तत्स्थित्यनुसारेण फलं वाच्यं विपश्चिता ।
इति संक्षेपतः प्रोक्तं कारकांशफलं मया ॥९९॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP