संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ६७

बृहत्पाराशरहोराशास्त्रम् - अध्याय ६७

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


एवं सलग्नखेटानां विधायाष्टकवर्गकम् ।
त्रिकोणशोधनं कुर्यादादौ सर्वंषु राशिषु ॥१॥
त्रिकोणं कथ्यते विप्र मेषसिंहधनूंष्यथ ।
वृषकन्यामृगस्याश्च युग्मतौलिघटास्तथा ॥२॥
कर्कवृश्चिकमीनाश्च त्रिकोणाः स्युः परस्परम् ।
अधोऽधः सर्वराशीनामष्टवर्गफलं न्यसेत् ॥३॥
त्रिकोणेषु च यन्न्यूनं तत्तुल्यं त्रिषु शोधयेत् ।
एकस्मिन् भवने शून्यं तत् त्रिकोणं न शोधयेत् ॥४॥
समत्वे सर्वगेहेषु सर्वं संशोधयेद् बुधः ।
पश्चात् विपश्चिता कार्यमेकाधिपतिशोधनम् ॥५॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP