संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३५०

खण्डः ३ - अध्यायः ३५०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


नारद उवाच॥
नमोऽस्तु ते देवदेव निष्क्रिय निर्गुण लोकसाक्षिन्॥
क्षेत्रज्ञः अनन्तपुरुषः महापुरुष! त्रिगुण प्रधान, अमृत, व्योम, सनातन, सदसद्व्यक्ताव्यक्त, ऋतधाम, पूर्व, आदिदेव, सुप्रजापते, महाप्रजापते, ऊर्जस्पते, वाचस्पते, वानस्पते, मनःपते, मरुत्पते, जगत्पते, पृथिवीपते, दिक्पते, सलिलपते, पूर्वनिवास, ब्रह्मपुरोहित, ब्रह्मकायिक, राजिक, महाराजिक, चातुर्महाराजिक, आभास्वर, महाभास्वर, सप्तमहाभास्वर, याम्य, महायाम्य, संज्ञासंज्ञ, तुषित, महातुषित, प्रतर्दन, परिनिर्मितवशवर्तिन्, अपरिनिर्मित वशवर्तिन्, यज्ञ, महायज्ञ, यज्ञसम्भव, यज्ञयोने, यज्ञवाह, शतमुखः यज्ञहृदय, यज्ञभागहर, यज्ञस्तुत, पञ्चयज्ञ, चर, पञ्चकाल, त्रिगते, पाञ्चरात्रिक, वैकुण्ठ, अपराजित, नावमिक, परमस्वामिन्, सुस्नातः, हंस, महाहंस, परमयाज्ञिक, सांख्ययौगिक, अमृतेशय, हिरण्येशय, वेदशय, कुशेशय, ब्रह्मशय, पद्मेशय, विश्वेश्वर, त्वं जगन्मयः, त्वं जगत्प्रकृतिः, त्वं चाग्नेरास्यं, त्वं वडवामुखोऽग्निः, त्वमाहुतिः, त्वं सारथिः, त्वं वषट्कारः, त्वमोङ्कारः, त्वमन्नः, त्वमन्नादः, त्वं चन्द्रमाः, त्वं सूर्यश्चक्षुराद्यः, त्वं दिग्गजः, दिग्भानो, विदिग्भानो, हयशिराः, प्रथमन्, त्रिसौ वर्णधर, पञ्चाग्ने, त्रिणाचिकेत, षडङ्गविधान, प्राग्ज्योतिष्क, ज्येष्ठसामग, व्रतधर, अथर्वशिराः, पञ्चमहाकल्प, अर्हन्आचार्य, वालखिल्य, वैखानस, अग्नियोग, अभग्नपरिसंख्यान, युगादि, युगमध्य, युगनिधन, अखण्डल, प्राचीनगर्भ, कौशिक, पुरुष्टुत, पुरुहूत, विश्वहूत, विश्वहुत, विश्वरूप, अनन्तगते, अनन्तभोग, अनन्त, अनादिमध्य, अव्यक्तनिधन, व्रतवास, समुद्राधिवास, समवास, यशोवास, लक्ष्म्यावास, कीर्त्यावास, कव्यावास, श्रीवास, श्रीनिवास, सर्ववास, वासुदेव, सर्वच्छन्दोग, हरिहय, हयमेधः, यज्ञभागहर, वरप्रद, यम, नियम, महानियम, कृच्छ्रातिकृच्छ्र, महाकृच्छ सर्वकृच्छ्र, नियमधर, निर्वृतिधर्म, प्रवचनगते, प्रवृत्तवेदक्रिय, अज, सर्वगत, सर्वदर्शिन्, अग्राह्य, अचर, महाविभूते, माहात्म्यशरीर, पवित्र, महापवित्र, हिरण्मय, बृहत्, अप्रतर्क्य, अविज्ञेय, ब्रह्माग्नि, प्रजासर्गकर, अजानिधनकर, महामायाधर, चित्र शिखण्ड, वरप्रद, पुरोडाशभागहर, गताध्वग, छिन्नतृष्ण, सर्वतो निर्वृत, ब्रह्मरूप, ब्रह्मधर, ब्राह्मणप्रिय, विश्वमूर्ते, महामूर्ते, बान्धव, भक्तव त्सल, ब्रह्मण्यदेव, भक्तोऽहं त्वां दिदृक्षुरेकान्तदर्शनायेत्यों नमः॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे श्वेतद्वीपे श्रीनारदस्तोत्र वर्णनो नाम पञ्चाशदधिकत्रिशततमोऽध्यायः ॥३५०॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP