संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १६७

खण्डः ३ - अध्यायः १६७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच॥
चैत्रशुक्लस्य पक्षे तु सम्यक् षष्ठ्यामुपोषितः॥
सप्तम्यामर्चनं कुर्याद्देवदेवस्य गोपतेः ॥१॥
बहिः स्नानं नरः कृत्वा गोमयेनोपलेपितम्॥
लेपयेत्स्थण्डिलं सम्यक्कुतो गौरमृदा नृप ॥२॥
तत्राष्टपत्रं कमलं वर्णकैस्तु समालिखेत्॥
कर्णिकायां न्यसेत्तत्र देवदेवं विभावसुम् ॥३॥
पूर्वपक्षे न्यसेद्देवो द्वौ राजन्नुत्तरे दले॥
आग्नेये च न्यसेत्पत्रे गन्धर्वौ ऋतुकारिकौ ॥४॥
दक्षिणे च न्यसेत्पत्रे तथैवाप्सरसोर्द्वयम्॥
राक्षसौ द्वौ महाराज पत्रे नैर्ऋतके न्यसेत ॥५॥
काद्रवेयौ महानागौ पश्चिमे ऋतवारिकौ॥
वायव्ये यातुधानौ द्वौ तथैव नृपसत्तम ॥६॥
उत्तरे च तथा पत्रे विन्यसेच्च ऋषिद्वयम्॥
ऐशान्ये विन्यसेत्पत्रे ग्रहमेकं नरोत्तम ॥७॥
तेषां संपूजनं कार्यं गन्धमाल्यानुलेपनैः॥
धूपैर्दीपैश्च नैवेद्यैः पृथक्पृथगरिन्दम ॥८॥
एवं सम्पूजनं कृत्वा सर्वेषां तदनन्तरम्॥
घृतेन होमं कुर्वीत सूर्यस्याष्टशतेन च ॥९॥
अन्येषां व तथा दद्यादष्टावष्टौ नरेश्वर॥
नाम्ना तथैव सर्वेषां चैकैकं भोजयेद्द्विजम् ॥१०॥
शक्त्या च दक्षिणा देया तेषामेव यदूत्तम॥
एवं संवत्सरं कृत्वा व्रतमेतन्नरोत्तम ॥११॥
पौराणिकाय विप्राय व्रतस्यान्ते पयस्विनीम्॥
विधिवच्च ततो दद्यात्सुवर्णं च यदूत्तम ॥१२॥
सर्वकामप्रदं चैव व्रतमुक्तं स्वयम्भुवा॥
व्रतेनानेन चीर्णेन सूर्यलोकमवाप्नुयात् ॥१३॥
अथ द्वादशवर्षाणि करोत्येतन्महाव्रतम्॥
भित्त्वार्कमण्डलं राजा विष्णोः सायुज्यतां व्रजेत् ॥१४॥
एतद्व्रतं पापविनाशकारि धन्यं यशस्यं रिपुनाशकारि॥
लोके तथास्मिंश्च परे च राजन्स्वर्गप्रदं मोक्षकरं तथैव ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृ०ख० मा०संवादे सूर्यव्रतवर्णनो नाम सप्तषष्ट्युत्तरशततमोऽध्यायः ॥१६७॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP