संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २०९

खण्डः ३ - अध्यायः २०९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
भगवन्कर्मणा केन नित्यं धर्मपरो भवेत्॥
धर्म्मविच्च महाराज धर्म्मसा फल्यकारणात् ॥१॥
मार्कण्डेय उवाच॥
आषाढ्यां समतीतायां प्रतिपत्प्रभृति क्रमात्॥
पूर्व्ववत्पूजयेद्देवं धर्म्मविग्रहधारिणम् ॥२॥
मासस्य चान्ते नृप पौर्णमास्यां कृत्वा त्रिरात्रं कनकञ्च दद्यात्॥
व्रतोत्तमं धर्म्मकरं तवोक्तं सर्व्वार्थदं नात्र विचारणास्ति ॥३॥
इति श्रीविष्णुधर्म्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे धर्म्मप्राप्तिव्रतवर्णनो नाम नवोत्तरद्विशततमोऽध्यायः ॥२०९॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP